________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र.श्रु. अ.६ उ.१ भगवतो महावीरस्य गुणवर्णनम् ४५७ तया (आहु) आह, इति । श्रमणब्राह्मणक्षत्रियपरतीथिकाः पृष्टवन्तः य एकान्तरूपेण कल्याणकरं सर्वतः श्रेष्ठ धर्म विज्ञाय कथितवान् स कः ? इति सुधर्मस्वामिन निवेदयति जम्बूस्वामी, एवम् उपदेष्टविषयिणी जिज्ञासा प्रादुरभूत् प्रष्टुणामिति भावः ।। १ ।। मूलम्-'कहं च गाणं कहें दसणं से',
सीले कहं गायसुयस्ल आती। जाणासि णं भिक्खु ! जहातहेणं,
आहेसुषं ब्रूहि जहा णितं ॥२॥ छापा--कथं च ज्ञानं कथं दर्शन नस्य, शीलं कथं ज्ञातस्य आसीत् ।
___ जानासि खलु भिक्षो ! वाथा धोन, यथाश्रुतं ब्रूहि यथा निशान्तम् ॥२॥ अन्वयार्थ-दे गुरुवर्थ ! इन्दि जब मामी पृच्छति-से णायसुयस्स) तस्य ज्ञातसुत. स्य-क्षत्रियकुमारस्य वर्द्धमानस्वामिनः (गाणं) ज्ञानम्--विशेषाबोधकं ज्ञानम् (कह)
तात्पर्य यह है कि श्रमणों, ब्राह्मणों, गृहस्थों और अन्यत्तीर्थक्षोंने ऐसा पूछा कि-एकान्त रूप से कल्याणकाली और सर्वोत्तम धर्म को जानकर जिसने प्रतिपादन किया, वह कौन था ? ऐसा जम्बू स्वामीने सुधर्मास्वामी से निवेदन किया । अर्थात प्रश्नकर्ताओं को उपदेशक के विषय में जिज्ञासा उत्पन्न हुई ॥१॥ ___ 'कहं च णाण' इत्यादि ।।
शब्दार्थ-'से नायपुत्तस्स-तस्य ज्ञातपुत्रस्य' उस ज्ञातपुत्र भगवान् महावीर स्वामीका ‘णाणं-ज्ञानम्' ज्ञान 'कह-कथम्' कैसा था 'कहं दंसणं-कथं दर्शनम्' तथा उनका दर्शन कैसा था ? 'सीलं कहं आसी
આ પ્રશ્ન દ્વારા સૂત્રકાર એ વાત પ્રકટ કરે છે કે જેનું એકાતરૂપે કલ્યાણ કરનારા, સત્તમ ધર્મનું પ્રતિપાદન કરનારા તે ઉપદેશક કેણ હતા અને કેવાં હતા, તે જાણવાની શ્રમણ, બ્રાહ્મણ ગૃહસ્થ આદિ સૌને જિજ્ઞાસા याय छे. ॥१॥
'कहं च णाणं' त्यादि
शहाथ- से नायपुत्तस्त्र- तस्य ज्ञातपुत्रस्य' ते ज्ञातपूर मावान महावीर स्वामी ने 'णाणं-ज्ञानम' ज्ञान 'कह-कथम' खत 'कहं देसणं-कथं दर्शनम' तथा तमनु न तु ? 'सीलं कह आसी-शील कथं असीत्' तथा तमनु शla अर्थात यमनियम ३५ माय२५ पु तु ? 'भिक्खु-भिक्षो' हे साधु 'जहातहेणं जाणासि-याथातथ्येन जानसि' में क्या था
सु० ५८
For Private And Personal Use Only