________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मयार्थबोधिनी टीका प्र. थु. अ. ६ उ. १ भगवतो महावीरस्य गुणवर्णनम् ५०१
अन्वयार्थ :- (आययाणं) आयतानां - लम्बायमानानां पर्वतानां मध्ये (गिरिवरे) गिरिवरः - पर्वतश्रेष्ठः (निसह व ) निषेध इव मधानः (वळयाय ताणं) वलयायितानां वर्त्तकानां पर्वतानाम् (रुपए व ) रुचकपर्वत इव (सेट्ठे ) श्रेष्ठः भगवानपि (तमे) दुपम :- तत्सदृशः (जग भूइपन्ने) जगद्भूतिप्रज्ञः - जगति सर्वातिशयबुद्धिमान् (मुणीण मज्झे) मुनीनां मध्ये वर्त्तते, एवं ( पन्ने ) मज्ञाः- तत्स्वरूपज्ञाः (तमुदाहु) तं- भगवन्तमुदाहुः - कथयन्तीति ॥ १५ ॥
7
-
टीका -- यथा- 'आययाणं' आयतानां लम्बायमानानां पर्वतानां मध्ये 'गिरिवरे' गिरिवरः- पर्वतश्रेष्ठः 'निसह' निपवः - प्रधानः, यथा वा 'वलयायताणं' वलयाथितानां वर्तुलानां वलयसदृश वर्तुलानां पर्वतानां मध्ये 'रुपए रुचकः - नामकः पर्वत इव 'सेट्टे' श्रेष्ठः प्रधानः 'तोत्र मे' तदुपमः, तस्य पर्वतस्योपमा विद्यते यस्य रुचक पर्वत 'सेट्ठे- श्रेष्ठ: ' श्रेष्ठ है 'जग भूइपन्ने - जगत् भूतिप्रज्ञः' जगत् में अधिक बुद्धिमान् भगवान् महावीर स्वामी की 'तओमे तदुपम:' वही उपमा है ' पन्ने - प्राज्ञः' बुद्धिमान् पुरुष 'मुगीण मझे-मुनीनां मध्ये ' मुनियों के मध्य में 'तमुदाहु-तमुदाहु:' भगवान् को श्रेष्ठ कहते हैं ।। १५ ।।
अन्वयार्थ - जैसे दीर्घाकर (लम्बे आकार वाले) पर्वतों में निषध पर्वत प्रधान है और वर्तुलाकार पर्वतों में रुचक पर्वत प्रधान है, उसी प्रकार समस्त मुनियों में सर्वोत्तम प्रज्ञावान् भगवान् महावीरस्वामी सर्वोत्तम हैं, ऐसा बुद्धिमान पुरुषों ने कहा है ||१५||
टीकार्थ- जैसे आयत अर्थात् लम्बे पर्वतों में गिरिवर निषेध प्रधान है, या जैसे वलयाकार (गोल) पर्वतों में रुचक पर्वत श्रेष्ठ है, उसी प्रकार जगत में समस्त ज्ञानवानों में भगवान् महावीर सर्वश्रेष्ठ
श्रेष्ठ' श्रेष्ठ 'जगभूइ पन्ने - जगत् भूतिज्ञः भगत्मा वधारे बुद्धिमान् लगवान् भडावीर स्वाभीती 'तओवमे - तदुपम:' मे४ उपमा है, 'पन्ने-प्राज्ञः ' शुद्धिमान् ३ष 'मुणीण मज्झे-सुनीनां मध्ये' भुनियानी मध्यमां 'तमुदाहुतमुदाहु:' लगवानने श्रेष्ठ ॥ १५ ॥
સૂત્રા—જેવી રીતે દીર્ઘાકાર પતામાં નિષધ પર્યંત શ્રેષ્ડ છે અને થતુળાકાર પતામાં જેમ રુચક પત શ્રેષ્ઠ છે, એજ પ્રમાણે સમસ્ત મુનિઆમાં સર્વોત્તમ પ્રજ્ઞાવાન મહાવીર ભગવાન્ શ્રેષ્ઠ છે, એવુ' બુદ્ધિમાન્ ५३षो से उछु छे. ॥१५॥
ટીકા-જેમ દ્વીધ (લાંબા) પતામાં ગિરિવર નિષધ સર્વોત્તમ છે, અથવા જેમ વયાકાર (વર્તુળાકાર) પતામાં રુચક પર્યંત શ્રેષ્ઠ છે, એજ
For Private And Personal Use Only