________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०४
सूत्रकृतानसत्र टीका-'अणुत्तरं' अनुत्तरम्, नास्ति उत्तरः-प्रधानोऽन्यो धर्मों विधते यस्मात् स तमनुत्तरं धर्मम् ‘उदीरइत्ता' उदीर्य, उद-मावल्येन ईरयित्वा-कथयित्वा प्रकाश्य समधानं धर्मम् । 'अणुत्तरं' अनुत्तरम्-सऽितिशायि 'झाणवर' ध्यानवरम्-श्रेष्ठध्यानम् ‘झियाई ध्यायति । तथाहि-उत्पन्न केवलज्ञानो भगवान् योगकाले- अन्तःकरणनिरोधकाले सूक्ष्म काययोगं निरुन्धन् शुक्लध्यानस्य तृतीयभेदं सूक्ष्मक्रियम् अप्रतिपात रूपम् , तथा-समुच्छिन्नक्रियाऽपातपातिरूपं निरुद्धयोगं चतुर्थ शुक्लध्यानभेदम्, व्युपरतक्रियमनिवृत्ताख्यं ध्यायति। तदेव दर्शयति-'सुसुक्कसुक्क' सुशुक्लशुक्लम्, सुष्टु शुक्लबत् शुक्लं ध्यानम् । तथा-'अपगंडसुक्क' आगण्डशुक्लम्-अपगतं गण्डम्-अपद्रत्यं दोषो यस्य तत् अपअण्डशुक्लम्, निर्दोरजतवत् शुभ्रम्-विमलम् , अवा-अपमण्डम्-उदक फेनम् तत्तुल्यम्। तथा-'संखिदुएगंतवदातमुक्क' शंखेन्दुश्द् एकान्तावदातशुक्लम् , ध्यानं ध्यायति । शंखश्वेन्दुश्चेति शंखेन्दू तद्वद् अवदात स्वच्छम् , तादृशं शुक्लं
टीकार्थ-जिससे कोई श्रेष्ठ न हो ऐसे सर्वश्रेष्ठ को अनुत्तर कहते हैं। भगवान् अनुत्तर धर्म का प्ररूपण करके अनुत्तर प्रशस्त ध्यान करते थे। यद्यपि सयोगकेलियों में ध्यान स्वीकार नहीं किया गया है. तथापि जब वे योग का निरोध करना प्रारंभ करते हैं तब सूक्ष्मकाय योग का निरोध करते समय सूक्ष्म क्रियाऽप्रतिपाति नामक शुक्ल ध्यान का तीसरा भेद ध्याते हैं और योग का निरोध होजाने पर उनमें समुच्छिन्न क्रिया अप्रतिपाति नामक शुक्ल ध्यान का चौथा भेद होता है। भगवान् का ध्यान शुद्ध रजत के समान शुभ्र, विमल एवं निर्दोष था। अथवा 'अपगण्ड' का अर्थ निदोष ऐसा होता है। उनका ध्यान जल के फेन के समान दोषरहित अर्थात् स्वच्छ था। यह शंख एवं चन्द्र के सदृश एकान्त शुक्ल था।
1 ટીકાઈ–જેના કરતાં શ્રેષ્ઠ બીજે કઈ પણ પદાર્થ ન હોય, એવા પદાર્થને અનુત્તર કહે છે. અહીં શ્રુતચારિત્ર રૂપ ધર્મને અનુત્તર કહેવામાં આવ્યો છે. મહાવીર પ્રભુ આ અનુત્તર ધર્મની પ્રરૂપણ કરીને અનુત્તર પ્રશસ્ત ધ્યાન ધરતા હતા. જો કે સગ કેવલીઓમાં ધ્યાનને સ્વીકાર કર. વામાં આવ્યું નથી, છતાં પણ જ્યારે તે દેગને નિરોધ કરવાને પ્રારંભ કરે છે, ત્યારે સૂક્ષમ કાગને નિરોધ કરતી વખતે “સૂમકિયા અપ્રતિપાતિ' નામના શુકલ ધ્યાનના ત્રીજા ભેદના કાનમાં લીન થાય છે અને રોગનો નિરાધ થઈ જાય ત્યારે સમુચ્છિન્ન કિયા અપ્રતિપાતિ નામના શુકલ ધ્યાનના ચોથા ભેદને તેમનામાં સદ્દભાવ રહે છે ભગવાન મહાવીરનું ધ્યાન શુદ્ધ यांना समान शुद्ध, विमa मने निषि तु. मया-'अपगण्ड'ना भय
For Private And Personal Use Only