________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५१६
सूत्रकृताङ्ग सूत्रे
अन्वयार्थ - ( हत्थी सु) हस्तिषु ( णाए ) ज्ञातं - जगत्मसिद्धम् (एरावणमाहु)
---
9
ऐरावतं शक्रवाहनं प्रधानमाहुः कथयन्ति यथा वा (मिगाणं सीहो) मृगाणां मध्ये सिंहः प्रधानः, तथा भरत क्षेत्रापेक्षया (सलिलाग गंगा) सलिलानां जलानी मध्ये गङ्गा श्रेष्ठा, यथा वा (पक्वीसु वा गरुचे वेणुदेवो) पक्षिषु मध्ये गरुडो वेणुदेवापरनामकः प्रसिद्धः तथा - ( इह ) इह संसारे (निव्वाणादीणिह) निर्माण बादिनामिह मोक्षवादिनां मध्ये (णायपुत्ते) ज्ञातपुत्रो महावीरः प्रधान इति ॥ २१ ॥
टीका- ' इत्थीसु' हस्तिषु 'गाए' ज्ञातं जगत्पसिद्धम्, 'रावण' ऐरावतम् इन्द्रस्य हस्तिनं श्रेष्ठमाहुः, यथा वा 'मिगाणं' मध्ये 'सीडो' सिंह:- केशरादिमान् मृगराजः श्रेष्ठः प्रसिद्धो लोके । यथा वा - 'सलिळाणगंगा' सलिलानां - जलानां है 'निव्वाणवादीणिह निर्वाणवादिना मिह' इस संसार में मोक्षवादियों में 'णायपुत्ते- ज्ञातपुत्र:' भगवान् महावीर स्वामी प्रधान है ॥ २१ ॥
अन्वयार्थ - हाथियों में जगप्रसिद्ध शक्र का वाहन ऐरावत हाथी प्रधान कहा जाता है, अथवा जैसे भरतक्षेत्र की अपेक्षा से मृत पशुओं में सिंह प्रधान है अथवा जलों में गंगा महानदी का जल प्रधान है, अथवा पक्षियों में वेणुदेव अर्थात् गरुड़ प्रसिद्ध है, उसी प्रकार इस लोक में समस्त निर्वाणवादियों में ज्ञातपुत्र महावीर स्वामी प्रधान हैं ॥२१॥
Acharya Shri Kailassagarsuri Gyanmandir
टीकार्थ - ऐरावत हाथी जो इन्द्र के वाहन रूप में प्रसिद्ध है, वह समस्त हाथियों में श्रेष्ठ कहलाता है, अथवा जैसे लोक के सब पशुओं में सिंह श्रेष्ठ है, अथवा जैसे जलों में गंगा का जल प्रधान है, अथवा निर्वाणादीनामिह निर्वाश्वाहियो मां-मेटोडे भोक्ष वाहियां 'णायते ज्ञातપુત્ર: ભગવાન્ મહાવીર સ્વામી આજગમાં પ્રધાન છે. ।। ૨૧૫
સૂત્રાય—જેમ સઘળા હાથીયામાં ઈન્દ્રના વાડન રૂપ અરાવત હાથી શ્રેષ્ઠ ગણાય છે, અથવા જેમ ભરતક્ષેત્રમાં સઘળાં પશુએામાં સિંહ પ્રધાન (શ્રેષ્ડ) ગણાય છે, અથવા જેમ ધી નદીએનાં પાણી કરતાં ગગાનદીનું પાણી શ્રેષ્ઠ ગણાય છે, અથવા જેમ પક્ષીએમાં વેણુદેવ અર્થાત્ ગરુડ સૌથી પ્રસિદ્ધ છે, એજ પ્રમાણે આ લેકના સઘળા નિર્વાણુ વાદીઓમાં જ્ઞાતપુત્ર (महावीर) सर्वोत्तम छे. ॥२१॥
ટીકા”—શકેન્દ્રનું વાહન ઐરાવત નામના હાથી છે. તે અરાવત સઘળા હાથીઓમાં શ્રેષ્ઠ કહેવાય છે–જેમ આ લોકના સઘળાં પશુએ માં સિંહ શ્રેષ્ઠ કહેવાય છે. જગતની બધી નદીઓનાં :જળ કરતાં ગંગા મહાનદીનું
For Private And Personal Use Only