________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
arraft टीका प्र. शु. अ. ६ उ. १ भगवतो महावीरस्य गुणवर्णनम् ५१५
सामान्य केवली तस्य बहुवचने मुनय स्तेषां मध्ये भगवान् महावीरः वैजयन्तःपताकेव प्रधानः, सम्पूर्णस्य लोकस्य वैजयन्ती इव उपरि व्यवस्थितः केवलज्ञानादिगुणैस्तपोभिरिति भावः ||२०||
मूलम् - हेत्थीसु ऐरावण माहु णाए, सीही मिंगाणं सलिलाण गंगा । पंक्खीसु वा गेरुले वेणुदेवो, निवाणवादीणिह णायपुते । २१ । छाया - हस्तिजीराव तमाहुः ज्ञातं सिंहो नृपाणां सलिलानां गङ्गा ।
पक्षिपु वा गरुडो वेणुदेवो निर्वाणवादिना मिह ज्ञातपुत्रः ||२१|| अवस्थाओं को मनन करता है अर्थात् जानता है वह सामान्य केवली कहा जाता है, यहाँ सामान्य केवली शब्द से मुनि विवक्षित है। उनमें तीर्थकर होने से भगवान् महावीर प्रभु प्रधान हैं।
आशय यह है कि भगवान् अपनी अद्भुत तपस्या के कारण सम्पूर्ण लोक के ऊपर पताका के समान हैं ॥ २० ॥
'हत्थी' इत्यादि ।
शब्दार्थ- 'हत्थीसु - हस्तिषु' हाथियों' में 'णाए ज्ञातं ' जगत्प्रसिद्ध ऐसे 'एरावणमाहु- ऐरावतम् आहुः' ऐरावत हाथी को प्रधान कहते हैं 'मिगाणं सीहो- मृगाणां सिंह: ' मृगो में सिंह प्रधान है 'सलिलाणं गंगा-सलि लानां गंगा' एवं जलों में गंगा प्रधान है अथवा 'पक्खीसु वा गरुले वेणुदेवो - पक्षिषु मध्ये गरुडो वेणु देवः' पक्षियों में वेणु देव गरुड प्रधान
ત્રૈકાલિક અવસ્થાઓનુ` મનન કરે છે, એટલે કે જાણે છે, એવા સામાન્ય કૈવલીને અહી મુતિ કહેવામાં આવેલ છે. એવાં મુનિએમાં તીથ કર હવાને કારણે, મહાવીર પ્રભુ શ્રેષ્ઠ છે. તાત્પર્યં એ છે કે ભગવાન મહાવીર પાતાની ધાર તપસ્યાને કારણે સપૂર્ણ લેકની ઉપર પતાકાના સમાન સર્વોચ્ચ સ્થાન ધરાવે છે–તેમની ઘેર તપસ્યાને કારણે સૌથી વધારે યશકીર્તિ ધરાવે છે. ઘરના 'Cafig' Scule
-
शब्दार्थ- 'हुत्थीमु-हस्तिपु' थियोभां 'णाए - ज्ञातं' ४गत्प्रसिद्ध मेवा 'रावण माहु- ऐरावतम् आहु:' भैरावत हाथीने प्रधान वामां आवे छे. 'मिगाण' सीहो - मृगाणां सिंह:' भृगोभां सिद्ध प्रधान थे. 'सलिलाणं गंगा-सलिलानां गंगा' भेन प्रभाषे नवमां गंगा प्रधान छे अथवा 'पक्खिसु वा गढले वेणुदेवो - पक्षिषु वा मध्ये गरुडो वेणुदेवः' पक्षियेोभां वेणुदेव-३ड प्रधान छे. 'निव्वाणवादी जिह
For Private And Personal Use Only