________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ६ उ.१ भगवतो महावीरस्य गुणवर्णनम् ५०५ शुक्लध्यानं तद्वद् एकान्ततोऽत्रदातं सर्वथा विशुदं शुक्लं शुक्लध्यानोचरं भेदद्वयक ध्यानं ध्यायति । भगवान् महावीरस्वामी सर्वोत्तमं धर्म लोकेभ्यः प्रकाश्य सर्वोत्तम ध्यानं ध्यायति । तदीयं ध्यानं शंखचन्द्रादिवत् अतिशयेन शुद्धमिति ॥१६॥
द्विविधशुक्लध्यानं सम्पाद्य किं कृतमित्यत आह-'अणुत्तरगं' इत्यादि । मूलम्-अणुत्तरम्गं परमं महेसी, असेसकम्मं स विसोहइत्ता।
सिद्धिं गई साई मतपत्ते नाणेण सीलेण य दंसणेण।१७। छाया--अनुत्तराम्यां परमां महर्षिरशेषकर्माणि स विशोध्य खलु ।
सिद्धिं गतिं सादिमनन्तां प्राप्तः ज्ञानेन शोलेन च दर्शनेन ।।१७॥ तात्पर्य यह है कि भगवान महावीर स्वामी जगत् के भन्ध जीवों को धर्म की देशना करके सर्वोत्तम ध्यान करते थे। उनका ध्यान शंख और चन्द्रमा के समान अतिशय शुद्ध था ॥१६॥
दो प्रकार का शुक्लध्यान प्राप्त करके पुनः क्या किया, सो कहते हैं-'अणुत्तरं' इत्यादि।
शब्दार्थ-'महेसी-महर्षिः' महर्षि ऐसे भगवान् महावीर स्वामी 'नाणेण सीलेण यदसणेण-ज्ञानेन शीलेन च दर्शनेन' ज्ञान, चारित्र और दर्शन के छारा 'असेसकम्म-अशेषकर्माणि' समस्त कमों को 'विसोहयित्ता-विशोधयित्वा' शोधन करके 'अणुत्तरगं-अनुत्तराम्यां' सर्वोत्तम 'परमं-परमा' प्रधान ऐसी सिद्धिं गति-सिद्धिं गतिः' सिद्धि को प्राप्त નિર્દોષ એ પ્રમાણે થાય છે. તેમનું ધ્યાન પાણીનાં ફીણ જેવું દોષરહિત અર્થાત્ સ્વચ્છ હતું. તે ચન્દ્ર અને શંખના સમાન સંપૂર્ણતઃ શુકલ હતુ.
આ કથનને ભાવાર્થ એ છે કે ભગવાન મહાવીર સ્વામી જગતના ભવ્ય અને ધર્મની દેશના દેતા હતા, તથા સર્વોત્તમ ધ્યાન ધરતા હતા. તેમનું ધ્યાન શંખ અને ચન્દ્રમાના સમાન અતિશય શુદ્ધ હતું. મે ૧૬ છે
બે પ્રકારનું શુકલધ્યાન પ્રાપ્ત કરીને તેમણે શું કર્યું, તે હવે સૂત્રકાર ५४८ ४३ छ-'अणुत्तर' त्या ___शमा-महेसी-महर्षिः' भरपि मे मावान महावीर स्वामी 'नाणेण सीलेण य दंसणेण-ज्ञानेन शीलेन च दर्शनेन' ज्ञान, यारित्र भने ४शन द्वारा 'असेसकम्भ-अशेषकर्माणि' मा आयाने 'विसोहसित्ता-विशोधयित्वा' शोधन शन 'अणुत्तरगं-अनुत्तरापथा' 'परमं-परमां' श्रेष्ठ मेवा 'सिद्धि गति-सिद्धिं गतिः' सिद्धिन
For Private And Personal Use Only