________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५०६
सूत्रकृताङ्गसूत्रे
अन्वयार्थ : - ( महेसी ) महर्षिर्भगवान (नाणेण सीलेण य दंसणेण ) ज्ञानेन शीलेन च दर्शनेन (असेसकम्मं ) अशेषकर्माणि (विसोहइत्ता) विशोध्य - शोधयित्वा (अणुतरगं) अनुत्तरायां- सर्वोत्तमाम् (परमं) परमां प्रधानाम् (सिद्धिं गई' सिद्धिंगर्ति - मोक्षगतिम् (साइमनंत पत्ते) सादिमनन्तां प्राप्त इति ॥ १७॥
टीका - - तथा - असौ शैलेश्यापादित शुक्लध्यान चतुर्थ भेदानन्तरं तीर्थ संपादो महावीर (महेसी ) महर्षिः आत्यन्तिकतपश्चरणेन विशुद्धात्मा, (नाणेण ) ज्ञानेन केवलारूपेन 'सीलेण' शीलेन क्षायिकेन चारित्रेण च 'दंसणेण' दर्शनेन, घटत्वादिविशिष्टबोधावगाहितज्ज्ञानम् । सामान्यावबोधावगाद्दिदर्शनं शीलं च यथाख्यात चारित्रम् । स महर्षिः - असेसकम्मं' अशेषकर्माणि - ज्ञानावरणीयाद्यष्ट हुए अर्थात् मोक्षगति को गये 'साहमणंतपत्ते - सादिमनन्ततां प्राप्तः' जिस सिद्धि की आदि है परन्तु अन्त नहीं है ॥ १७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अन्वयार्थ - महर्षि महावीर ने ज्ञान, शील ( चारित्र) और दर्शन के द्वारा समस्त कर्मों का विशोधन क्षय करके सर्वोत्तम एवं प्रधान सिद्धि (मुक्ति) प्राप्त की । वह सिद्धि सादि और अनन्त है ॥१७॥
टीकार्थ- शैलेशी अवस्था में शुक्लध्यान के समुच्छिन्न क्रिया अप्रतिपाति नामक चतुर्थ पाये का अवलम्बन करने के पश्चात्, तीव्र तपश्चरण से सर्वधा विशुद्ध आत्मा वाले महर्षि महावीर ने केवलज्ञान नामक ज्ञान के द्वारा, शील अर्थात् क्षायिक चारित्र के द्वारा तथा केवलदर्शन के द्वारा शेष रहे हुए चार भवोपग्राही नाम गोत्र वेद
आप्त उरी अर्थात् भोक्षगति प्राप्त मेरी 'साइमनंत पत्ते - सादिमनन्तां प्राप्तः' સિદ્ધિની આદિ છે પણ અંત નથી તેવી સિદ્ધિ ગતિને પ્રાપ્ત કરી. ॥ ૧૭૫
સૂત્રા —ભગવાન મહારે જ્ઞાન, દર્શન અને ચારિત્ર દ્વારા સમસ્ત भेना क्षय उरीने सर्वोत्तम (अनुत्तर) सिद्धि प्राप्त उरी, ते सिद्धि (आहि युक्त) याने आनंत ( तविनानी) छे. ॥१७॥
ટીકાય -શૈલેશી અવસ્થામાં શુકલધ્યાનના ‘સમુચ્છિન્ન ક્રિયા અપ્રતિપાતિ’ નામના ચાથા પાયાનું (ભેદનું) અવલ’મન કરીને તે પછી તીવ્ર તપસ્યા દ્વારા જેમના આત્મા તદ્ન વિશુદ્ધ થયેા હતેા એવા મહિષ મહાવીર કેવળજ્ઞાન નામના જ્ઞાન દ્વારા તથા શીલ દ્વારા-ક્ષાયિક ચારિત્રના દ્વારા, તથા દેવળદર્શન દ્વારા, આકીના ચાર ભવગ્રાહી કાઁના (નામ, ગોત્ર, વેદનીય અને આયુમના) ક્ષય કરીને સર્વશ્રેષ્ઠ અને પ્રધાન એવી સિદ્ધિની પ્રાપ્તિ
For Private And Personal Use Only