________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ܐ
समार्थबोधिनी टीका प्र. क्षु. अ. ६ उ.१ भगवतो महावीरस्य गुणवर्णनम् ५११
आन्वयार्थ : – (सहाण) शब्दानां मध्ये (व) यथा (थनियं) स्तनितं - मेघगर्जनम् ( अणुत्तरे) अनुत्तरं - प्रधानं भवति (व) इव यथावा (तारा) ताराणां - नक्षत्राणां मध्ये (चंदो महाणुभावे) चन्द्रो महानुभावः - महातेजस्वी अस्ति, तथा - (गंधे चंद सेमा) गन्धेषु गन्धवत्सु द्रव्येषु चन्दनं - गोशीर्षकाख्यं मलयजं वा श्रेष्ठं प्रधानमाहुः कथयन्ति ( एवं ) एवं तथैव (सुगीणं) मुनीनां - महर्षीणां मध्ये (अपडिन्नमाहु) अरतिज्ञ - प्रतिज्ञारहितं महावीरं श्रेष्ठ माहुः - कथनयन्तीति ॥ १९ ॥ टीका' सहाण शब्दानाम् - वीणामृदङ्गशङ्गतुर्यादिजनितानां मध्ये 'थणियं व' स्तनितमित्र - यथा मेघगर्जनम् 'अणुतरे' अनुत्तरं श्रेष्ट नास्ति उत्तरः- प्रधानो यस्मात् तदनुत्तरम् 'उ' तु पुनः 'इव' - यथा- 'ताराण' ताराणां मध्ये चन्दन का गन्ध श्रेष्ठ है 'एवं - एवम्' इसी प्रकार 'मुणी-मुनीनां' मुनियों में 'अपडिन्नमाहु-अप्रतिज्ञमाहु' कामना से रहित ऐसे भगवान् महावीरस्वामी को श्रेष्ठ कहते हैं ॥ १९ ॥
अन्वयार्थ - जैसे समस्त शब्दों में मेघगर्जन प्रधान है, जैसे नक्षत्रों में महान् अनुभाव- प्रकाशवाला चन्द्रमा प्रधान है, जैसे समस्त गंधवाले पदार्थों में चन्दन - गोशीर्ष या मलयज प्रधान है, ऐसा सभी कहते हैं, उसी प्रकार मुनियों में अप्रतिज्ञ महावीर को बुद्धिमान् लोक सर्वश्रेष्ठ कहते हैं अथात् महावीरस्वामी कभी प्रतिज्ञा नहीं करते थे ' साधुको प्रतिज्ञा करने का आचारांग में मना की है ॥ १९ ॥
टीकार्थ- बीणा, मृदंग, शंख, तुरही आदि वाद्यों के शब्दों में मेघों की गर्जना का शब्द अनुत्तर कहलाता है, जैसे समस्त ताराओं अन्ध श्रेष्ठ छे 'एव' - एवम्' ४ प्रमाणे 'मुणी-मुनीनां' भुनियामां 'अपडिव - न्नमाहु - अप्रतिज्ञामाहुः' अमना रहित सेवा लगवान् महावीर स्वामी ने શ્રેષ્ઠકહેવામાં આવે છે, !! ૧૯
Acharya Shri Kailassagarsuri Gyanmandir
સૂત્રા—જેમ સમસ્ત શબ્દોમાં મેઘગર્જનાને ઉત્તમ માનવામા આવે છે, જેમ નક્ષત્રોમાં મહાનુભાવ પ્રકાશવાળા ચન્દ્રમાને સર્વોત્તમ માનવામાં આવે છે, જેમ સમસ્ત સુગન્ધયુક્ત દ્રબ્યામાં ચન્દન (ગેાશી) અથવા મલયજ (મલય પર્વતમાં ઉત્પન્ન થતા ચન્તન) ને શ્રેષ્ઠ ગણવામાં આવે છે, એજ પ્રમાણે સમસ્ત મુનિએમાં અપ્રતિજ્ઞ મહાવીરને સશ્રેષ્ઠ ગણવામાં આવે છે, એટલે કે મહાવીર પ્રભુ કદી પ્રતિજ્ઞા કરતા નહીં, આચારાંગમાં સાધુને પ્રતિજ્ઞા કરવાના નિષેધ કરવામાં આવેલ છે. ૧૯ના
टीडार्थ प्रेम वीषा, भृहंग, शाम, आहि वाधीना भवान् ४२तां મેઘાની ગર્જનાના અવાજને શ્રેષ્ઠ ગણવામાં આવે છે, જેમ સમસ્ત તારાઓ,
For Private And Personal Use Only