________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१० .
सूत्रताङ्गसूत्रे (णाणेण) ज्ञानेन-केवलेन च (सीलेण) शीलेन-यथाख्यातचारित्रेण श्रेष्ठ:प्रधानः । यथा सर्व क्षेषु मध्ये देवकुरु व्यास्थित देवताकोडास्थानत्वेन शाल्मली वृक्षः श्रेष्ठः, श्रेष्ठ च नन्दनं वनानाम् । तथा-सर्वेभ्यो ज्ञानशीलाभ्यां भगवान् महावीरः श्रेष्ठ इति भावः ॥१८॥ मूलम्-थेणियं व सदाण अणुत्तरे उ, चंदो ताराण महाणुभावे।
गंधेसुँवा चंदणं माह सेंटे, एवं मुंणीणं अपडिन्न माहु।१९। छाया-स्तनितमिव शब्दानामनुत्तरं तु चन्द्र इव ताराणां महानुभावः ।
गन्धेषु वा चन्दनमाहुः श्रेष्ठ मेवं मुनीनामप्रतिज्ञमाहुः ॥१९॥ धुद्धि वाले) भगवान महावीर ज्ञान, शील और दर्शन में सर्वश्रेष्ठ हैं, क्योंकि वे केवलज्ञानी, यथाख्यातचारित्रवान् और केवलदर्शवान हैं ।
तात्पर्य-जैसे देवकुरु क्षेत्र में स्थित शाल्मली वृक्ष देवकीड़ा का स्थान होने से सब वृक्षों में उत्तम कहा जाता है और समस्त वनों में नन्दनवन प्रधान कहा जाता है, उसी प्रकार ज्ञान, शील और दर्शन में भगवान महावीर सब से उत्तम हैं ॥१८॥
'थणियं' इत्यादि।
शब्दार्थ-'सदाण-शब्दाना' शब्दों में 'थणियं-स्तनितम् मेघगर्जन 'अणुत्तरे-अनुत्तरं, प्रधान है और 'ताराणं-ताराणां, ताराओं में 'महाणुभावे चंदो-महानुभाव:-चन्द्र:' जैसे महानुभाव चन्द्रमा श्रेष्ठ है तथा 'गंधेलु चंदणं सेट्ठमाहु-गन्धेषु चन्दनं श्रेष्ठमाहुः' गन्धो मे जैसे જ્ઞાન, દર્શન અને શિલમાં સર્વશ્રેષ્ઠ છે, કારણ કે તેઓ કેવળજ્ઞાની, યથાખ્યાત ચારિત્રવાનું અને કેવળ દર્શનવાન છે.
તાત્પર્ય એ છે કે દેવકુરુક્ષેત્રમાં ઉત્પન્ન થતું શાલ્મલી વૃક્ષ દેવેનું કીડાસ્થાન હોવાને કારણે જેમ સમસ વૃક્ષે માં શ્રેષ્ઠ ગણુ ય છે અને એજ કારણે જેમ નન્દનવનને સઘળાં વનમાં શ્રેષ્ઠ ગણવામાં આવે છે, એ જ પ્રમાણે જ્ઞાન, દર્શન અને શીલમાં ભગવાન મહાવીરને સર્વશ્રેષ્ઠ માનવામાં આવે છે. ૧૮
'थणिय' त्या
शाय- 'सदाण-शब्दानां' शोभा 'थणियं-स्तनितम्' मे ना 'अणुत्तरे-अनुत्तरम्' म स श्रेष्ठ छ. तथा 'ताराणं-ताराणां' ताराममा 'महाणुभावे चंदो-महानुभावः चन्द्रः' भ महानुभाव मा श्रेष्ठ छे तथा 'गंधेनु चंदणं सेदमाहु-गन्धेषु चन्दनम् श्रेष्ठमाहुः' मघाम म यहनना
For Private And Personal Use Only