________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'समयार्थबोधिनी टीका प्र. . अं. ६ उ. १ भगवतो महावीरस्यं गुणवर्णनम् ५०९
अन्वयार्थः -- (जह ) यथा - ( रुक्खेसु) वृक्षेषु (गाए ) ज्ञात : - मसिद्ध: ( सोमली वा) शाल्मली - वृक्षः (जसि ) यस्मिन् वृक्षे ( सुवन्ना) सुपर्णाः - भवनपतिविशेषाः (रई) रतिमानन्दम् (वेपयंति) वेदयन्ति - अनुभवन्ति (वणेसु वा णंदणं सेडवाहू) वनेषु वा नन्दनं- मकवनं श्रेष्ठ प्रधानमाहुः कथयन्ति तथैव (नाणेण सीलेन य भूइपन्ने) ज्ञानेन - केवलज्ञानेन शीलेन यथाख्यातचारित्रेण भगवान् महावीरी भूतिमशः - श्रेष्ठ इति ॥ १८ ॥
टीका - (जह ) यथा (रुक्खेसु) वृक्षेषु मध्ये ( गाए ) ज्ञातः प्रसिद्धो लोके देवकुरुषु स्थितः (सामली) शाल्मली नामा वृक्षः प्रतिष्ठितः श्रेष्ठ इति यावत् । तस्य - शाल्म लीवृक्षस्य सर्वश्रेष्ठताकारणं दर्शयति- (जस्सिं ) यस्मिन् शाल्मलीनाम के वृक्षे ( सुत्रमा) सुवर्णा :- भवनातिविशेशः (रवि) रविमानन्दम् (वेययंति) वेदयन्ति - अनुभवन्ति । यथा बा - (वणेसु) भद्रशालौमनपण्डकवनेषु मध्ये (द) नन्दनं तन्नामकं वनम् (सेहूं ) श्रेष्ठम् - देवानां क्रीडास्थानम् (आडु) आहुः कथयन्ति तथैव - (भूइपन्ने) भूतिमशः - प्रवृद्धज्ञानः भगवान् तीर्थकरः
अन्वयार्थ - जैसे वृक्षों में शाल्मली वृक्ष प्रसिद्ध है, जिसके ऊपर सुपर्णकुमार जाति के भवनपति रति की अनुभूति करते हैं । जैसे वनों में नन्दनवन प्रधान कहा जाता है, उसी प्रकार ज्ञान और शील में भगवान् महावीर श्रेष्ठ हैं ॥ १८ ॥
टीकार्थ- जैसे वृक्षों में देवकुरु क्षेत्र में स्थित शाल्मली नामक वृक्ष सर्वश्रेष्ठ है, प्रसिद्ध है, क्योंकि उस वृक्ष पर सुपर्णकुमार नामक भवनपति देव आनन्द का अनुभव करते हैं । अथवा जैसे भद्रशाल सौमनस पण्डक आदि समस्त वनों में नन्दनवन सर्वोत्तम है -देवों का क्रीडास्थान है, ऐसा कहा जाता है, उसी प्रकार भूतिप्रज्ञ (जीवरक्षा की
સૂત્રા”જેવી રીતે વૃક્ષેામાં શ.મલી વૃક્ષ પ્રખ્યાત છે, અને વનામાં નન્દનવન સર્વોત્તમ છે, એજ પ્રમાણે જ્ઞાન અને શીલમાં મહાવીર પ્રભુ શ્રેષ્ઠ છે. ૧૮
ટીકા દેવકુ ક્ષેત્રમાં શામલી નામનું જે વૃક્ષ થાય છે, તેને સર્વશ્રેષ્ઠ વૃક્ષ ગણવામાં આવે છે, કારણ કે તે વૃક્ષ પર સુકુમાર નામના ભવનપતિ દેવે આનદ અનુમવે છે, અથવા જેમ ભદ્રશાલ. સૌમનસ. પડક આદિ સમસ્ત વનેમાં નન્દનવન સર્વોત્તમ છે, કાણુ કે તે દેવાનુ ક્રીડાસ્થાન ગણાય છે, એજ પ્રમાણે ભૂતિપ્રજ્ઞ (જીવ રક્ષાની બુદ્ધિવાળા) ભગવાન મહાવીર
For Private And Personal Use Only