________________
Shri Mahavir Jain Aradhana Kendra
५०८
www.kobatirth.org
मूलम् - रुक्खेसु जाए जह सामली वा,
अथ वृक्षादिदृष्टान्तेन पुनरपि भगवत स्वीर्थ करस्य स्तुतिमेवाह-
'रुक्खे' इत्यादि ।
Acharya Shri Kailassagarsuri Gyanmandir
•
वेणेसु वा देण मांहु से ",
जेस्सि रति वेर्ययंति सुवन्ना ।
सूत्रकृताङ्गसूत्रे
नाणेण सीलेण य भूइपन्ने ॥ १८ ॥
छाया - वृक्षेषु ज्ञातो यथा शाल्मली वा यस्मिन् रतिं वेदयन्ति सुपर्णाः । वनेषु वा नन्दनमाहुः श्रेष्ठं ज्ञानेन शीलेन च भूतिप्रज्ञः ॥ १८ ॥
दृष्टान्त के द्वारा पुनः भगवान् महावीर की स्तुति कहते हैं'रुखेसु' इत्यादि ।
शब्दार्थ - 'जह - यथा' जैसे 'रुक्खेसु वृक्षेषु' वृक्षों में 'णाए - ज्ञातः' जगत्प्रसिद्ध 'सामलीवा - शाल्मली' सेमल वृक्ष है 'जस्सि यस्मिन्' जिस वृक्ष पर 'सुवन्ना- सुपर्णाः' सुपर्ण लोग अर्थात् भवनपति विशेष 'रईरतिं' आनन्द का 'वेययइ-वेदयन्ति' अनुभव करते हैं' 'वणेसु वा णंदणं
माहू - वनेषु वा नन्दनं श्रेष्ठम् आहुः' तथा जैसे वनों में सबसे श्रेष्ठ नन्दन वन को कहते हैं 'नाणेण सीक्रेण य भूहपन्ने ज्ञानेन शीलेन च भूतिप्रज्ञ:' इसी प्रकार ज्ञान और चारित्र के द्वारा उत्तम ज्ञानी भगवान् महावीर स्वामी को श्रेष्ठ कहते हैं ||१८|
-
For Private And Personal Use Only
સૂત્રકાર બીજા દૃષ્ટાન્તા દ્વારા મહાવીર પ્રભુની સ્તુતિ કરે છે - 'रुकखेसु' त्याहि
शब्दार्थ - 'जह यथा' ने अभाये 'रुक्खे सु-वृक्षेषु' वृक्षोभां 'णाए-ज्ञासः' भगत्प्रसिद्ध 'सामली वा शामली वा' सोभर नामनु' वृक्ष छे. 'जस्ति' यस्मिन् ' ● वृक्ष ५२ ' सुवन्ना - सुपर्णाः' सुवधु कुमारे। अर्थात् लवनयति विशेष 'रई - रति” यानहने। 'वेययइ-वेदयन्ति' अनुभव रे छे. 'वणेसु वा णंदणं सेट्टमाहु-वनेषु वा नन्दनं श्रेष्ठम् आहुः' तथा प्रेम वनमां नन्दनवनने सोथी उत्तम आहे. न प्रभाये 'नाणेण सीलेण य भूइपन्ने - ज्ञानेन शीलेन च भूतिप्रज्ञः' ज्ञान भने ચારિત્રદ્વારા ઉત્તમ જ્ઞાનવાળા એવા ભગવાન મહાવીર સ્વામીને સર્વાંથી શ્રેષ્ઠ भावे ॥ १८ ॥