________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्रे. श्रु. अ.६ उ.१ भगवतो महावीरस्य गुणवर्णनम् ४९९ ___ अन्वयार्थः- (महतो पचयस्स) महतः पर्वतस्य-सुमेरोः (सुदसणस्स गिरिस्स) सुदर्शनस्य गिरेः-मेरोः (जसो) यश-कीर्तिः ख्यातिरितिशावत् (पच्चुच्चइ) पूर्तीपदर्शितपकारेग प्रोच्यते । (समणे) श्रमणः (नायपुत्ते) ज्ञातपुत्र:-क्षत्रियवंशजः। (एतोवमे) एतदुपमः-सुमेरुसदृशः (जातीजसोदंसणनाणसीले) जातियशोदर्शनज्ञानशीलः भगवान महावीरो जात्यादौ सर्वश्रेष्ठः ॥१४॥
टीका-'महतो पचयस्स' महतः पर्वतस्य सुमेरोः 'सुदंसणस्स गिरिस्स' मुदर्शनस्य गिरे मेरोः 'जसो' यशः-कीर्तितः ख्यातिरिति यावत् पिवुच्चई' पूर्वोपदशिवप्रकारेण पोच्यते, । 'समणे' श्रमणः 'नायपुत्ते' ज्ञातपुत्र:-क्षत्रियवंशजः। 'एतोवमे' एतदुरमः एतस्यानन्तरोदीस्तिस्य सुमेरोरुपमा विद्यते यस्य सः एतदु. पमा भगवान् महावीरः, 'जातीजसोदसणनाणसीले' जातियशोदर्शनज्ञानशीला, ज्ञातपुत्रः एतदुपमः' श्रमण भगवान् महावीर स्वामी की उपमा इसी पर्वत से दी जाती है 'जातीजसोदसणनाणसीले-जाति यशो दर्शन ज्ञानशील' भगवान् जाति, यश, दर्शन, ज्ञान और शील से सबसे श्रेष्ठ हैं ॥१४॥ - अन्वयार्थ-उस महान् पर्वत सुदर्शन गिरि (मेरु) का यश पूर्वोक्त प्रकार से कहा जाता है । श्रमग ज्ञातपुत्र उसीके समान हैं। अर्थात् जैसे सुमेरु (मेरु पर्वत) सब पर्वतों में श्रेष्ठ है, उसी प्रकार भगवान् महावीर जाति, यश, दर्शन, ज्ञान और शील में सर्वश्रेष्ठ हैं ॥१४॥ ___टोकार्थ-महान सुमेरु पर्वत की ख्याति पूर्वोक्त प्रकार से कही जाती है, क्षत्रिय वंशज-ज्ञातपुत्र महावीरस्वामी इसी पर्वतराज के समान हैं । महान जाति, यश, दर्शन, ज्ञान और शील में भगवान् एतदुपमः' श्रममन् मवीर साभी ने ५' नी उपमा आपामा माछ. 'ज.ती नसोदेसणणसीले-जातियशोदर्शनज्ञानशीलः' लगवान् कति, यश, દર્શન, જ્ઞાન, અને શીલથી સૌથી ઉત્તમ છે. જે ૧૪
સૂત્રાર્થ–તે મહાન પર્વત સુદર્શન (મેરુના યશનું પૂર્વોક્ત પ્રકારે કથન કરવામાં આવ્યું છે. શ્રમણ જ્ઞાતપુત્ર (મહાવીર) તેના સમાન છે. એટલે કે જેમ સુમેરુ પર્વત સઘળા પર્વતેમાં શ્રેષ્ઠ છે, એ જ પ્રમાણે ભગવાન મહા વીર પણ જાતિ, યશ, દર્શન જ્ઞાન અને શીલમાં સર્વશ્રેષ્ઠ છે. ૧૪
ટીકાઈ–મહાન સુમેરુ પર્વતની ખ્યાતિનું પ્રતિપાદન પૂર્વોક્ત કથન અનુસાર કરવામાં આવે છે, ક્ષત્રિયવંશ જ-જ્ઞાતપુત્ર મહાવીર સ્વામી આ પર્વતરાજના જેવો જ છે. જાતિ, યશ, દર્શન, જ્ઞાન અને શીલમાં મહાવીર
For Private And Personal Use Only