________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गको सर्या दिशः प्रकाशयन् अवतिष्ठते । स हि पर्वतराजो भूमध्ये विद्यमानः सूर्यसमतेजाः अनेक वर्णविशिष्टत्वामनोरमः सर्वा दिशः प्रकाशयन्नवतिष्ठते इति ॥१३॥ __ बहुविधं बहुधा पर्वतराजस्य मेरोणनं कृतं गणधरेण, किन्तु एवंविधवर्णनस्य प्रयोजनं प्रकृते किमिति शङ्का पर्यालोच्य, प्रयोजनमुपदर्शयितुं तमेव मेरुं दृष्टान्तीकृत्य, दार्टान्ति के भगवन्महावीरे योजयितुं सूत्रकार आह-'सुदंसण' इत्यादि । मूलम्-सुदंसणस्सेव जैसो गिरिस्त पवुच्चई महतो पव्वयस्स।
एत्तोवमे समणे नायपुत्ते, जाती जसो दंसणनाणसीले॥१४॥ छाया-मुदर्शनस्येव यशो गिरेः पोच्यते महतः पर्वतस्य ।
एतदुपमः श्रमणो ज्ञातपुत्रो जातियशोदर्शनज्ञानशीलः ॥१४॥ से मनोरम है और समस्त दिशाओं को प्रकाशित करता हुआ सुशोभित है ॥१३॥ ___ गणधर ने पर्वतराज का प्रकारान्तर से अनेक प्रकार का वर्णन किया, किन्तु इस प्रकार के वर्णन का वीरस्तव के इस प्रकरण में क्या उद्देश्य है ? शंकाकार के इस अभिप्राय को ध्यान में रखकर उस प्रयोजन को दिखलाने के लिए, मेरु को ही दृष्टान्त बनाकर दाष्टान्तिक भगवान् महावीर में उसकी योजना करने के लिए कहते हैं'सुदंसण' इत्यादि।
शब्दार्थ-महतो पव्वयस्स-महतः पर्वतस्य' महान सुमेरु पर्वत का 'सुदंसणस्स गिरिस्स-सुदर्शनस्य गिरेः' सुदर्शन गिरि का 'जसो-यशः' यश 'पवुच्चइ-प्रोच्यते' कहा जाता है 'समणे नायपुत्ते एवोवमे-श्रमणो કારણે તે ઘણે મને હર લાગે છે તે સમસ્ત દિશાઓને પ્રકાશિત કરતે હેવાથી ઘણે જ સુશોભિત લાગે છે. ૧૩
સુધર્મા ગણધરે પર્વતરાજ સુમેરુનું અહીં વિવિધ પ્રકારે વિસ્તૃત વર્ણન કર્યું છે. હવે પ્રશ્ન એ ઉદ્ભવે છે કે વરસ્તવના આ પ્રકરણમાં આ પ્રકારનું વર્ણન કરવાને ઉદ્દેશ શું છે? આ શંકાનું નિવારણ કરવા માટે મેરુને જ દષ્ટાન બનાવીને દાર્જીન્તિક મહાવીર પ્રભુમાં એવી ચેજના કરવાને भाटे सूत्रा२ ४ छ -'सुदंसण' त्याल ___ -महतो पव्वयस्स-महतः पर्वतस्य' महान् सुभे३ पतना 'सुसणस्स गिरिस्स-सुदर्शनस्य गिरेः' सुशन गरिन। 'जसो-यशः' यश 'पवुरुचइ-प्रोच्यते' वामां आवे छे. 'समणे नायपत्ते एवोवमे-श्रमणो ज्ञातपुत्रः
For Private And Personal Use Only