________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
પ્રદે
सूत्रकृताङ्गसूत्रे
धारितं यथा च दृष्टं तत्सर्वे मह्यं (हि) ब्रूहि कथय । भगवतां तीर्थकराणां मुखारन्दिादू विनिःसृतसर्वार्थागमस्य भक्ताश्रुतत्वात् समाहिताय विनीताय विनेयाय श्रद्धावते गुरूपदिष्टमुपदेष्टव्यमितिस्थितिः शास्त्रीयेति ॥ ०२ ॥
एवं जम्बूस्वामिना पृष्टो भगवान् सुधर्मस्वामी माइ- (खेयमए) इत्यादि, मूलम् - खेयन्नएं से' कुसले महेसी,
अनंत नाणी ये अनंतदसी' ।
जैसंसिणो चक्खुप टियस्स,
Acharya Shri Kailassagarsuri Gyanmandir
जाणाहि धम्मं च धि" च पेहि " ॥३॥
छाया - खेदज्ञः स कुशको महाऋषिः, अनन्तज्ञानी व अनन्तदर्शी । यशस्विनचक्षुः पथे स्थितस्य जानीहि धर्मे च धृतिं च प्रेक्षस्त्र ॥३॥ अप्रतिबन्ध विहार एवं धर्मदेशना आदि जो कुछ देखा है सो यथार्थरूप से कहिए । यह सब भगवान् का कैसा था ?
आशय यह है कि भगवान् तीर्थकर के मुखारविन्द से उपदिष्ट सभी कुछ कहिए। आप श्रुतपारगामी है, अतएव आपने जो अवधारण किया या देखा है, वह भी कहिए ।
शास्त्र की मर्यादा ऐसी है कि एकाग्रचित्तवाडे, विनीत और श्रद्धावान् शिष्प को ही गुरु द्वारा उपदिष्ट तत्व का उपदेश देना चाहिए ॥ २॥ 'खेपन्नए' इत्यादि ।
शब्दार्थ- 'से- सा । वह भगवार महावीर बर्द्धमान स्वामी 'खेयनए - खेदज्ञ' संसार के प्राणियों का दुःख जानते थे 'कुसले महेसी
દર્શન ને શીલના વિષયમાં આપે જે દેખ્યુ છે, તે સાંભળવાની અમને ઘણી જ જિજ્ઞાસા થઈ છે. તા કૃપા કરીને આપ અમને તે બધુ... યથા પણાથી
उही सणावी."
શાસ્ત્રપ્રણાલી એવી છે કે એકાગ્રંચત્ત વિનીત, અને શ્રદ્ધાવાન શિષ્યને જ ગુરુ દ્વારા ઉપર્દિષ્ટ તત્ત્વના ઉપદેશ દેવા જોઇએ. જ ખૂસ્વામીમાં આ પ્રકારની ચેાગ્યતા રહેલી હાવાથી સુધર્યાં સ્વામી તેમના પ્રશ્નના ઉત્તર આપે છે. ! ર
'खेयन्नए' इत्याहि
शब्दार्थ' - 'से - सः' ते भगवान महावीर वर्धमान स्वाभी 'खेयन्नए- खेदज्ञ ।' संसारना प्रथियोना हुणेो लघुता तां 'कुसले महेसी - कुशलः महर्षिः ते
For Private And Personal Use Only