________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
મ
सूत्रकृताङ्गसू
मूलम् - जं जारिसं पुवमकोसी कॅम्मं, तमेव आगच्छइ संपराए । एतदुक्ख वमज्जणित्ता वेदति " दुक्खी तणंतदुक्खं ॥ २३ ॥
४
छाया - यद् यादृशं पूर्व नकार्षीत्कर्म तदेवागच्छति संपराये ।
--
एकान्तदुःखं भवमर्जयित्वा वेदयन्ति दुःखिनस्तमनन्त दुःखम् ॥२३॥
हाय मैंने कुटुम्बी जनों के लिए अत्यन्त क्रूर कार्य किये, पर उनसे लाभ उठाने वाले वे सब तो चले गए। मैं अकेला ही अपने कर्मों का फल भोग रहा हूँ । आज संताप की ज्वालाओं में दग्ध हो रहा हूँ ||२२||
'जं जारिसं' इत्यादि ।
शब्दार्थ - 'जं यत्' जो 'जारिसंघादृशं' जैसा 'पुव्वं पूर्वम्' पूर्व जन्म में 'कम्मं - कर्म' कर्म को 'अकासी अकार्षीत्' किया है 'तमेवतदेव' वही कर्म ' संपराए - संपराये' संसार में 'आगच्छइ - आगच्छति' उदय में आता है 'एतदुक्ख' एकान्त दुःखम्' जिसमें सुखलेश रहित केवल दुःखमात्र होता है ऐसे 'भवं भवम्' भव को 'अज्जणित्ता-अर्ज यित्वा प्राप्त करके 'दुक्खी - दुःखिनः' केवल दुःखी जीव 'अनंतं दुक्ख' तं - अनन्तदुःखम् तत्' अनन्त दुःख स्वरूप उसको 'वेदेति वेदयन्ति' भोगते रहते हैं ||२३||
હાય, કુટુંબીઓને માટે મેં અત્યન્ત ક્રૂર કર્મોનું સેવન કર્યુ”, પરન્તુ તેનાથી જેમણે લાભ ઉઠાવ્યે તેઓ તે ચાલ્યા ગયા-તે પાપકર્મોનું કુળ ભગવવામાં કઇ ભાગીદાર ન થયું ! હું એકલા જ મારા પાપકર્મોનું ફળ ભાગવી રહ્યો છું. આજ હુ' એકલે જ સંતાપની વાળાએ વડે મળી રહ્યો છું. ૫૨૨૫
'जं जारिस' इत्याहि
-
शब्दार्थ' - 'जं यत्' ने 'जारिस - यादृश" भे 'पुच्वं - पूर्वम्' पूर्वजन्मभ 'कम्मं - कर्म' म'ने 'अकासी - अकार्षीत् रेस छे, 'तमेव तदेव' ते उभ 'संपराए-संवराये' स ंसारभां 'आगच्छइ - आगच्छति' उध्यमां आवे छे. 'पगतदुक्ख' - एकान्तदुःखम् ' मां सुभदेश रहित ठेवल हुआ मात्र होय छे, सेवा 'भवं भवम्' लवने ‘अज्जणित्ता- अर्जयित्वा' आस उरीने 'दुक्खी - दुःखिनः' ठेवल दुःषी व 'अणं तं दुक्खतं - अनन्त दुःखम् तत्' अनन्त दुःख स्व३५ तेने 'वेदे 'ति - वेदयन्ति' लोगवता रहे है. ||२३||
For Private And Personal Use Only