________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. उ. ५ सू. २ नारकीयवेदनानिरूपणम् ४४७ __अन्वयार्थः- (धीरे) धोरो-विद्वान-मेधावी मुनिः (एशणि नरगाणि) एतान् नरकान् (सोच्चा) श्रुत्वा (सबलोए) सर्वलोके (किंवण) कंचनापि प्राणिनं त्रसस्थावरं वा (न हिंसए) न हिंस्यान मारयेत् किन्तु (एगंतदिट्ठो) एकान्तदृष्टिः सर्वजीवादितत्वेषु विश्वासं कुर्वन् (अपरिग्गहे उ) अपरिग्रहस्तु-परिग्रहरहितः (बुज्झिज्ज) बुद्धयेत अशुभकर्म तत्फलं च जानीयात् ज्ञात्वा च (लोयस्स) लोकस्य-अशुभकर्मकारिणो जनस्य कषायलोकस्य वा (वसं न गच्छे) वशं न गच्छेत् ॥२४॥ - टीका--'धीरे धीरो विद्वान्-परिषहजयनशीलो मेधावी मुनिः 'एयाणि' एतान् ‘णरगाणि' नरकान् 'सोच' श्रुत्वा 'सलोए' सर्वलोके, पाणिनिबहे 'किंचन' कमपि, त्रसं स्थावरं सूक्ष्मवादरमपर्याप्तंपर्याप्त वा प्राणिनम् 'न हिंसए'
होकर वुज्झिज्ज-बुद्धयेल' अशुभ कर्म और उसका फल समझे अथवा कषायों को जाने और जानकर 'लोयस्त' लोकस्य लोकके अथवा कषाय लोकके 'वसं न गच्छे-वशं न गच्छेत्' वशवर्ती न बने ॥२४॥ ___ अन्वयार्थ--इन नरकों के स्वरूप को सुनकर मेधावी मुनि सम्पूर्ण लोक में (स्थित) किसी भी त्रस या स्थावर प्राणी की हिंसा न करे। जीवादि तत्वों पर निश्चल श्रद्धा रखता हुआ, परिग्रह से रहित होकर अशुभ कर्म और उसके करने वाले लोक और उसके फल को जाने और इन्द्रिय कषाय आदि के वशीभूत न हो ॥२४॥
टीकार्थ--धीर अर्थात् परीषहों का विजेता विद्वान् मुनि नरकों के स्वरूप को सुनकर सर्वलोक में किसी भी बस स्थावर सूक्ष्म चादर या पर्याप्त अपर्याप्त प्राणी की विराधना न करे अर्थात् किसी भी अपरिग्रहस्तु' परियडयो हित ने 'बुझिज्ज-बुद्धथेत' अशुल भ भने तभनु ३१ समरे १३1-पायाने अनेकाने 'लोयस्स-लोकस्य' उनी अथवा ४पाय ना 'वसं न गच्छे-वशं न गच्छेत्' १शक्ती ! मने ॥२४॥ ' સૂત્રાર્થ–નરકના આ સ્વરૂપનું શ્રવણ કરીને મેધાવી મુનિએ સમસ્ત લેકમાં રહેલા કેઈ પણ ત્રસ કે સ્થાવર પ્રાણીની હિંસા કરવી જોઈએ નહીં તેણે જીવાદિ તના વિષયમાં અડગ શ્રદ્ધા રાખીને પરિગ્રહને પરિત્યાગ કર જોઈએ, અશુભ કર્મ કરનાર ને કેવું ફળ મળે છે, તે જાણી લઈને તેણે કષાયને જીતવા જોઈએ અને ઈન્દ્રિયોને વશ રાખવી જોઈએ. રઝા
ટીકાર્યું–નરકોના સ્વરૂપનું તથા નારકની કરુણ દશાનું આ વર્ણન સાંભળીને ધીર–પરીવ પર વિજય મેળવનાર વિદ્વાન મુનિએ સમસ્ત
For Private And Personal Use Only