________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूपकृतागसूत्रे नरकरवरूपान् तत्तत्कारणानि च शास्त्रतो ज्ञात्वा, इह लोके कस्यापि त्रसस्थापरादिमाणिविशेषस्य हिंसां न कुर्यात् । किन्तु तीर्थकरोदितजीवादितस्वजाते श्रद्धां कृत्वा संयम पालयेदिति ॥२४॥ मूलम्-एवं तिरिक्खे मणुयामरेसु चतुरंतऽणतं तयणुविवागं। से संवमेयं इति वेदेइत्ता कखेजे कॉलं धुंयमायरेज ॥२५॥
त्तिबेमि॥ ॥ इति नरयविभत्ती नाम पंचमज्झयणं समत्तं ॥ छाया एवं तियक्षु मनुनामरेषु चातुरन्तमनन्तं तदनु विपाकम् ।
स सर्वमेतदिति विदित्वा कक्षेत कालं ध्रुवमाचरेदिति ब्रवीमि ॥२५॥
॥ इति नरकविभक्तिनामकं पञ्चममध्ययनं समाप्तम् ।। में स्थित किसी भी त्रस अथवा स्थावर प्राणी की हिंसा न करे, किन्तु तीर्थंकरों द्वारा प्ररूपित जीवादि तत्वों पर श्रद्धा रखता हुआ संयम का पालन करे ॥२४॥ . 'एवं तिरिक्खे' इत्यादि ।
शब्दार्थ-एवं-एवम्' इसी प्रकार नारक के जैसे 'तिरिक्खे-तिर्यक्षु' तिर्यश्च 'मणुयामरेसु-मनुजाऽमरेषु' मनुष्य और देवताओं में भी 'चतुरंतऽणं तं-चातुरन्तमनन्तम्' चार गतिवाले और अनन्त ऐसे संसार कों तथा 'तयणुम्विधार्ग-तदनु विपाकम्' उनके अनुरुप विपाक को जाने 'स-सः' वह बुद्धिशाली पुरुष 'एयं-एतत्' इन 'सव्वं-सर्वम्' सब बातों
મુનિએ નરકેના સ્વરૂપને જાણીને તથા નરકમાં ઉત્પત્તિ કરાવનારા ભિન્ન વિના કારણેને શાસ્ત્રોને આધારે જાણું લઇને, લેકમાં રહેલા કઈ પણ વસ અથવા સ્થાવર પ્રાણીની હિંસા કરવી જોઈએ નહીં, પરંતુ તેણે તીર્થકરે દ્વારે પ્રરૂપિત છાદિત પર શ્રદ્ધા રાખીને સંયમનું પાલન કરવું જોઈએ, રજા . 'एवं तिरिक्खे' त्या
wal-एवं-एवम्' मा प्ररे ना२४नी रेभ 'तिरिक्खे-तिर्यक्षु' तिय" 'मणुयामरेसु-मनुजाऽमरेषु' भनुष्य भने देवतासामा ५५ चतरंतऽणतंचातुरन्तमनन्तम्' थारगतिवार भने मनात थे। सारने तथा 'तयणुविवागंतदनु विपाकम्' तमना अनु३५ विपाइने , 'स-सः' ते मुद्धिशाली ५३५
For Private And Personal Use Only