________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ५ उ.२ नारकीयवेदनानिरूपणम् ५५
अन्वयार्थ:-(एवं) एवमनेन नरकप्रकारेण (तिरिक्खे) तिर्यक्षु (मणुयामरेस) मनुजाऽमरेषु (चतुरंतऽणतं) चातुरन्तमनन्तं चातुर्गतिकमनन्तं संसार (तयणुचि वागं) तदनुविपाकं तदनुरूपं कर्मफलं (स) सः-संयतः (एयं) एतत् (सब्व) सर्वम् (इति वेदइत्ता) इति वेदयित्वा ज्ञात्वा (कालं कंखेज्ज) कालं पण्डितमरणं कांक्षेत प्रतीक्षेत तथा (धुवमाचरेज्ज) ध्रुवं संयमम् आचरेत् पालयेदिति ॥२५॥
टीका-'एवं' नरकवत् अशुभकर्मकारिणाम् 'तिरिक्खे तिर्यक्षु 'मणुयामरेसु' मनुजाऽमरेषु 'चतुरंत' चातुर्गतिकम् -नरकनरामरतिर्यग्ररूपम् (अणंत) अनन्तम्अन्तरहितम् 'तयणुविवाग' तदनुरूपं विपाकम्-तत्तद्गतिजनितं फलं 'स' साविद्वान् ‘एयं एतद् 'सव्यं' सर्वम्- पूर्वोक्तरीत्या 'इति' इति-तीर्थकरनिरूपितमकारेण 'वेदइत्ता' विदित्वा-ज्ञात्वा 'कालं कंखेज्न' कालं कांक्षेत-पंडितमरणरूपकालस्य प्रतीक्षा कुर्यात् । तथा 'धुयं ध्रुवम्-संयमम् 'आचरेज्ज' आचरेत् । अयं भावःको 'इति वेदइत्ता-इति वेदयित्वा' तीर्थकर निरूपित प्रकार से जानकर 'कालं कंखेज्ज-कालं कांक्षेत' अपने पण्डितमरण की प्रतीक्षा करे और 'धुवमाचरेज्ज-ध्रुवमाचरेत्' संयम का पालन करे ।।२।। ___ अन्वयार्थ--इसी प्रकार अर्थात् नरक के जैसे तिर्यञ्च, मनुष्य और देवगति एवं चारगति वाले संसार को एवं उसके अनन्त विपाक को जाने । बुद्धिमान् संयमवान् पुरुष यह सब जानकर पण्डितमरण की इच्छा करता हुआ संयम का पालन करे ॥२५॥
टीकार्थ--अशुभ कर्मकर ने वालों को नरक के जैसे तिर्यंच, मनुष्य तथा देवगति में जो चातुर्गतिक एवं अन्तहीन विपाक होता है, उसको पूर्वोक्त प्रकार से, तीर्थंकर द्वारा की गई प्ररूपणा के अनुसार जानकर पण्डित मरणरूप काल की प्रतीक्षा करे और संयम का आचरण करे । 'एयं-एतत्' मा 'सव्वं-सर्वम्' मी पाताने 'इति वेदहत्ता-इति वेदयित्वा' ती५°४२ नि३पित १२थी angla 'कालं कंखेज्ज -कालं कांक्षेत' पोताना पस्तिमरखनी प्रतीक्षा ४रे भने 'धुवमाचरेज्ज-ध्रुवमाचरेत्' सयमनु पालन रे. ॥२५॥
સૂત્રાર્થ–નરકગતિની જેમ તિર્યંચ, મનુષ્ય અને દેવગતિના અનન્ત વિપાકને પણ મુનિએ સમજવું જોઈએ. આ ચાર ગતિવાળા સંસારના સ્વરૂપને બરાબર જાણી લઈને, બુદ્ધિમાન મુનિએ મરણ (પંડિત મરણ) સુધી સંયમનું પાલન કરવું જોઈએ. પાપા
ટીકાર્થ—અશુભ કર્મ કરનાર જીવને નરક તિર્યંચ, મનુષ્ય અને દેવગતિ રૂપ ચતુગતિક સંસારમાં, અશુભ કર્મના અશુભ ફળ રૂપ અનન્ત વિપાક જોગવવું પડે છે. તીર્થંકરે દ્વારા પૂર્વોક્ત પ્રકારે આ વિપાકની જે
For Private And Personal Use Only