________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र.श्रु. अ. उ. ५ सू.२ नारकीयवेदनानिरूपणम् ४४५ ___ अन्वयार्थः—(ज) यत् (जारिस) यादृशं (पुर्व) पूर्व-पूर्वजन्मनि (कम्म) कर्म (अकासी) अकार्षीत् -कृतवान् (तमेव) तदेव कर्म (संपराए) संपराये संसारे (आगच्छइ) आगच्छति उदये । तेन (एगंतदुक्खं) एकान्तदुःखं सुखलेशवर्जितम् (भव) भवं (अज्जणित्ता) अनयित्वा-पाप्य (दुक्खी) दुःखिनः सन्तो जीवाः (अणंत दुक्खं तं) अनन्तदुःखं तत् (वेदेति) वेदयन्ति अनुभवन्ति इति ॥२३॥ ___टीका--(ज) यत् ' जारिसं' यादृशम्-यदनुभावकम् यादृशस्थितिकम् वा 'पुन्न' पूर्वम्-पूर्वजन्मनि 'कम्म' कर्म 'अकासी' अकार्षीत् कृतवान् 'तमेव' तदेव कर्म 'संपराए' परभवे 'आगच्छई' आगच्छति-तदेव कर्म विपाकोदये फलभोगाय प्राप्तं भवति । तीवमन्दादिभेदेन यादृशं कर्म संपादितम् , विपाकोदये तादृशमेव आगच्छति फलाय । तथा 'एगंतदुक्खं एकान्तदु खम् भवम् 'अज्जणित्ता' अर्जयित्वा 'दुक्खी' दुःखिनः 'अणंतदुक्खं' अनन्तदुःखम् 'वेदेति' वेदयन्ति । उक्तं च__ अन्वयार्थ-पूर्वकाल में जैसा कर्म किया है, वहीं आगे उदय में आता है, एकान्त दुःखमय भव को प्राप्त करके सर्वथा दुःखी जीव अनन्त दुःख का वेदन करते हैं ॥२३॥
टीकार्थ--जिस प्रकार के अनुभाग (रस) वाला तथा जितनी स्थिति वाला कर्म पूर्वकाल में बांधा है, वही और वैसा ही उत्तरकाल में विपा. कोदय में आता है अर्थात् फल भोगना पड़ता है। तीव्र या मन्द-जिस प्रकार के अध्यवसाय से जैसा तीव्र या मन्द रसवाला कर्म बांधा है, फलभोग के समय वही सामने आता है । नारकजीव एकान्त दुःखपूर्ण, भव को उपार्जन करके एकान्त दुःखी होते हैं और अनन्त दुःख
સૂત્રાર્થ–પૂર્વકાળમાં જેવા કર્મો કર્યા હોય છે, એજ ભવિષ્યમાં ઉદયમાં આવે છે. એકાન્ત દુઃખમય (સંપૂર્ણ રૂપે દાખમય) ભવને પ્રાપ્ત કરીને સર્વથા દુખી જીવ અનન્ત દુઃખનું વેદન કરે છે. પર૩
ટીકાઈ–જે પ્રકારના અનુભાગ (રસ) વાળું તથા જેટલી સ્થિતિવાળું કર્મ પૂર્વકાળમાં બાંધ્યું હોય, એજ અને એવું જ કામ ઉત્તરકાળમાં વિપા કેદયમાં આવે છે-એટલે કે એવું જ ફળ ભોગવવું પડે છે, તીવ્ર અથવા મન્દ-જે પ્રકારના અધ્યવસાયથી, જેવાં તીવ્ર અથવા મદ રસવાળું કમ બાંધ્યું હોય છે. ફલ ભેગને સમયે એજ (કમ) સામે આવે છે. નાક જીવ એકાન્ત (સંપૂર્ણ દુઃખપૂર્ણ ભવનું ઉપાર્જન કરીને એકાન્ત (સંપૂર્ણ રૂપે દુઃખી थाय छ भने अनन्त हुमाग छ. यु ५४ छ -'यथा धेनुर हस्रेषु' साहि
For Private And Personal Use Only