________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. उ. ५ सू. २ नारकीयवेदनानिरूपणम् ४४१ स्त्राणविवर्जिताः 'उक्कमणं करेंति' उत्क्रमणं उत्प्लवनं कुर्वन्ति सदा तत्र तरन्त एव संतिष्ठन्ते । सदाजलाती नाम्नी नरकस्यैका नदी विद्यते । सा चाऽति. दुःखदायिनी, तज्जलं क्षारपूयरुधिराविलं सर्वदा भवति। तथा तापितविलीन लौहवत् अत्युग्गज ठक्ती । ताशनांगता नारकाः परमदुःख ननिका क्षेत्रवेदनामनुभवन्तः सदेिव प्लवन्तीति भावः ॥२१॥ मूलम्-ऐयाई फाप्लाई फुसति बालं, निरंतर तत्थ चिरद्वितीयं । ण हम्ममाणस्स उ होइ ताणं, एंगो सयं पञ्चणुहोइ दुक्खं ।२२। छाया-एते स्पर्शाः स्पृशन्ति बाल निरन्तरं तत्र चिरस्थितिकम् ।
न हन्यमानस्य तु भवति त्राणमेकः स्वयं प्रत्यनुभवति दुःखम्॥२२॥ आशय यह है-नरक में सदानला नाम की एक नदी है । वह घोर दुःख देने वाली है। उसका जल सदैव क्षार पीव एवं रक्त से व्याप्त रहता है । तपाए और पिघले लोहे के समान अतीव उष्ण जलवाली है । उस नदी में गिराए हुए नारक अतिशय विषम क्षेत्रवेदना को अनुभव करते हुए उछलते रहते हैं ॥२१॥
उद्देशक के अर्थ का उपसंहार करते हुए सूत्रकार पुनः नरक के स्वरूप को ही दिखलाने के लिए कहते हैं--'एयाई' इत्यादि ।
शब्दार्थ-'तत्थ-तत्र' उस नरक में 'चिरद्वितीयं-चिरस्थितिकम् दीर्घकालपर्यन्त निवास करने वाले अर्थात् पल्योपम सागरोपम काल तक निवास करनेवाले 'घालं-बालम्' अज्ञानी नारकी जीव को 'एयाईएते' पूर्वोक्त ये उपर्युक्त 'फासाई-स्पर्शाः स्पर्श अर्थात् दुःख 'निरंतरं
આ કથનને ભાવાર્થ એ છે કે નરકમાં સદા જલા નામની એક નદી છે, તે નદી નારકોને ખૂબ જ દુઃખદાયક થઈ પડે છે. તેનું પાણી સદા ક્ષાર, લોહી અને પથી વ્યાપ્ત રહે છે. તપાવીને ઓગાળેલા લેઢા જેવાં તે ઉણ પાણીવાળી નદીમાં નારકોને ધકેલી દેવામાં આવે છે. બિચારા નારકોને અતિશય વિષમક્ષેત્રવેદનાને અનુભવ કરવા થકી તે નદીમાં ઉછળતા રહેવું પડે છે. મારા
આ ઉદ્દેશકના વિષયને ઉપસંહાર કરતા સૂત્રકાર કહે છે'एयाइ' त्याह
शाय-'तत्थ-तत्र' ते २४मा 'चिरद्वितीयं-चिरस्थितिकम्' Rism પર્યત નિવાસ કરવાવાળા અર્થાત પલ્યોપમ સાગરોપમ કાળ સુધી નિવાસ ४२पापा 'बाल-बालम्' अज्ञानी नावाने 'एयाई-एते' मा उपयुxt 'फासाई-स्पर्शाः' १५ अर्थात् म 'निरंतरं-निरन्तरम्' सहा-हमेशा
स. ५६
For Private And Personal Use Only