________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्र. अ. ५ उ. २ नारकीयवेदनानिरूपणम् १९ मूलम्-चिया महतीउ समारभित्ता, छुम्भंति ते तं कलुणं रसंतं। आवट्टती तत्थ असाहुकम्मा, संप्पी जहा पंडियंजोई मज्॥१२॥ छाया-चिता महतीः समारभ्य क्षिपन्ति ते तं करुण रसन्तम् ।
आवर्तते तत्र असाधुकर्मा सर्पिर्यथा पतितं ज्योतिर्मध्ये ॥१२॥ अन्वयार्थः-(ते) ते-परमाधार्मिका: (महंती उ) महतीः (चिया) चिताः (समारभित्ता) समारभ्य-संपाय (कलुणं रसंत) करुणं सकरुणं यथा स्यात् तथा रसन्तं क्रन्दनं कुर्वन्तं (छुम्भंति) क्षिपन्ति प्रक्षिपन्तीत्यर्थः (तत्थ) तत्र-तस्यां चितायां (असाहुकम्मा) असाधुकर्मा पापीजीवः (आवदृती) आवर्तते द्रवीभवति (जहा) यथा (जोइमज्झे) ज्योतिर्मध्ये वहौ (पडिय) पतितं (सप्पी) सपि तम् द्रवीभवति तद्वदिति ॥१२॥
'चिया' इत्यादि।
शब्दार्थ-ते-ते' वे परमाधामिक 'महंती उ-महती: बडी 'चियाचिताः' चिता को 'समारभित्ता-समारभ्य' बनाकर 'कलुणं-करुणम्' करुण 'रसंत-रसन्तम्' रुदन करते हुए नारकिजीव को 'छुन्भतिक्षिपन्ति' फेंक देते हैं 'तत्थ-तत्र' उसमें 'असाहुकम्मा-प्रसाधुकर्मा' पापी जीव 'आवडती-आवर्तते' द्रवीभूत हो जाते हैं जहा-यथा' जैसे 'जोहमज्झे-ज्योतिर्मध्ये' अग्नि में 'पडियं-पतितं' पडा हुआ 'सप्पी-सर्षिः घी पिघल जाता है ॥१२॥ ___ अन्वयार्थ-परमाधार्मिक बडी बडी चिताएँ बनाकर करुण क्रन्दन करते हुए नारकों को उनमें झोंक देते हैं । उस चिता में पड़ा हुआ
'चिया' त्याह
Avat:-'ते-' ते ५२भाषामिडी 'महंतीउ-महतीः' माटी 'चिया-चिताः' यिता माने 'समारभित्ता-समारभ्य' मनावाने 'कलुण-करुणम्' ४३९ 'रसंत-रसन्तम्' २४न ४२ता न॥२६ ने 'छुब्भंति-क्षिपन्ति' ३४ हे छे. 'तत्थ-तत्र' मा 'असाहुकम्मा- असाधुकर्मा' पायी ७५ 'आवट्टती-आवर्त' द्रवीभूत थ६ लय छ 'जहा-यथा' रे 'जोइमज्झे-ज्योतिर्मध्ये' AGनमा 'पडियं-पतितं' ५3 'सप्पी सपिः' ही मागणी anय छे. ॥१२॥
સૂવાથ–પરમધામિકે મોટી મોટી ચિતાઓ પ્રજવલિત કરે છે. અને કરુણ આક્રંદ કરતાં નારકેને તેમાં ફેંકી દે છે જેવી રીતે અગ્નિમાં પડેલું
For Private And Personal Use Only