________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. शु. अ. ५ उ. २ नारकीय वेदनानिरूपणम्
४२५.
'अओघणेहि ' अयोघनैः - लोहनिर्मितमुद्गरे' 'सीसंपि' शीर्षमपि 'भिदति' भिन्दन्ति चूर्णयन्ति, पृष्ठ शिरसोर्भञ्जनात् 'भिन्नदेहा' भिन्नदेहाः विदारितदेहाः सन्तस्ते नारकाः ' तत्तादि' तप्ताभिः अग्नौ प्रज्वालिताभिः 'आराहिं' आराभिः 'फलगं व' फलकमित्र 'तच्छा' तष्टाः विदारिताः नैरयिकाः 'णियोजयंति' नियोज्यन्ते तत्रपुवानाय व्यापार्यन्ते ।
१०
परमधार्मिकाः नारकस्य पृष्ठ दण्डादिना संताडय तथा लौहदण्डेन शिरो भञ्जयित्वा ततस्तं नारकिणं तप्तारकेण लोकप्रसिद्धेन विदारयन्ति पुनः विदा क्रकचैः कर्त्तयन्ति । तदनन्तरं तप्तत्रपुत्री का दिवानाय नियोजयन्ति इति |१४| मूलम् - अभिजुंजियं रुंद असाहुकम्मा बोइया हरिथव हं वहति । ऐ दुरुहितु दुवे ओवा आरुस्स विझति केकाणओ से ॥१५॥ छाया -- अभियोज्य रौद्रमसाधुकर्माणः इषुनोदितान् हस्तिवहं वाहयन्ति । एकं समारोप्य द्वौ श्रीन् वा आरुष्य विध्यन्ति मर्माणि तेषाम् ॥ १५ ॥ मस्तक का चूराचुरा कर देते हैं। इस प्रकार विदारित देह वाले उन नारकों को आग में तपाए हुए आराओं से लकडी के पटिये की भांति छील छील कर पतले किये जाते हैं और फिर उबलता हुआ शीशा पीने को बाधित किये जाते हैं ।
तात्पर्य यह है कि परमाधार्मिक असुर नारक की पीठ डंडों से तोडते हैं, मस्तक मुद्गरों से चूर्णित करते हैं आरों से छीलते हैं और तपा शीशा पिलाते हैं ॥१४॥
'अभिर्जुजिय' इत्यादि ।
शब्दार्थ -- ' असा हुकम्मा - असाधुकर्माणः पापकर्म करने वाले મસ્તકના ચૂરે ચૂરા કરી નાખવામાં આવે છે. આ પ્રકારે વિદ્યારિત કરવામાં આવેલાં તેમનાં શરીરોને અગ્નિ ઉપર ખૂબ જ તપાવેલ આરાથી લાકડાના પાટિયાની જેમ, છેલીને પાતળા કરવામાં આવે છે. એટલુ જ દુ:ખ સહન કરવાથી તેમને છુટકારા થતા નથી, પરન્તુ તેમને ગરમા ગરમ સીસાના રસ પણ પિવરાવવામાં આવે છે તાપ એ છે કે પરમાધાર્મિ કા ડડાના પ્રહાર કરીને નારકાની પીઠ તેાડી નાખે છે, મગદળા મારી મારીને માથાના સૂરે ચૂરા કરી નાખે છે. આર વડે તેમના શરીરને ચીરે છે અને સીસાના ગરમ રસ તેમને પિવરાવે છે. ૧૪.
'अभिजु जिय' इत्याहि
शब्दार्थ'-' असा हुकम्मा - असाधुकर्माणः पापम्भ' ४२वावाजा नारहि सू० ५४
For Private And Personal Use Only