________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ५ उ. २ नारकीयवेदनानिरूपणम् मूलम्-भजति णं पुबमरी सरोसं समुगेरे ते मुसले गैहेतुं। ते भिन्नदेहा हिरं वदंता ओमुंद्ध गा धारणितले पैडति॥१९॥ छाया-भजन्ति खलु पूरिया सोपं समुद्राणि ते मुसलानि गृहीस्वा ।
ते भिन्नदेहा रुधिरं मन्योऽरमुर्दानः धरणीतले पतन्ति ॥१९॥ अन्वयार्थः-(ते) ते परमाानिकाः (समुग्गरे घुसळे गहेतुं) समुद्राणि मुसलानि गृहीत्वा (पुत्रमरी) पूर्वारण इन जपान्तीयशा इव (सरोस) सरोष क्रोधसहितं यथा स्यात्तथा (भंनंति) भनि गाहपहारैरामर्दयन्ति (भिन्न देहा) भिन्नदेहाः-चूर्णिताङ्गा (ते) ते नैरयिकाः, (रुधिरं वमंता) रुधिरं वमन्तः (ओमः द्धगा) अवम् नः (धरणीदले) धरणीतले पृथिव्यां (पडीत) पतंतीति ॥१९॥
"भंति' इत्यादि।
शब्दार्थ-ते-ते' वे पामाधार्मिक 'सानुग्गरे मुलले गहेतुं-समुद्गराणि मुसलानि गृहीत्श' मुहर और मुखल हाथ में लेकर 'पुध्वमरीपूर्वारया' परले के शत्रु के समान 'सरोसं-सशेषम्' क्रोधयुक्त 'भंजतिभञ्जन्ति' नारकी जीवों के अङ्गों को तोड देते हैं 'भिन्नदेहा-भिन्नदेहाः' जिनकी देह टूट गई है ऐसे 'ते-ते' चे नारकी जीव 'रुहिरं वमंतारुधिरं वमन्तः' रक्त वमन करते हुए 'ओमुद्धगा-अवमूर्द्धनः' अधोशिर होकर 'धरणीतले-धरणीतले पृथिवील में पति-पतन्ति' पडते हैं।१९।
अन्वयार्थ-वे परमाधार्मिक पूर्व के शत्रु के समान मुद्गरसहित मूसल लेकर क्रोध के साथ गाढ प्रहार कर के नारकों के शरीर को चूर
'भंजंति' त्याह
शहा–'ते-ते' ते ५२मा धामि 'समुग्गरे मुसले गहेतु-समुद्राणि मुसलानि गृहीत्वा' भ61 भने भुसस यम ने 'पुव्दमरी-पूर्वारयः' पडताना शत्रुना समान सरोसं-सरोपम्' यी युत 'भंजति-भञ्जन्ति' ना२6 वोना मानाने ताल छे. 'भिन्नदेहा-भिन्नदेहाः' भनु शश२ टूटी आयुछे सेव! 'ते-ते' ते ना२.६०७३। 'हहिर वमंशा-रुधिर वमन्त:' २४ मन ४२०i 'ओमुद्धगा-श्वमूर्द्धानः' पोभरत ४२ 'धरणीतले-धरणीतले' की Hi 'पडंति-पतन्ति' ५ ॥१
સૂત્રાર્થ–પરમધામિક તેમની સાથે પૂર્વભવના શત્રુના જે થવહાર કરે છે. તેઓ હાથમાં મગદળ અને મૂસળ (સાબેલું) ધારણ કરીને, ખૂબ જ કાધ પૂર્વક નારકોનાં શરીર પર તેના ગાઢ પ્રહાર કરીને તેમનાં શરીવા
For Private And Personal Use Only