________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ५ उ. २ नारकीयवेदनानिरूपणम् न म्रियन्ते, अपि तु जीवन्त्येव पूर्वोपार्जितकर्मफलोपभोगाय । यथा-पारदं पतितमपि विकी गितं भवदपि पुनरेकत्रीभूय स्थूलतां विभर्ति तथा तदीयं शरीरं द्रुतमपि पुनः फलोपभोगाय संधातभावमापद्यते । पूर्ववत् सनातदेहः पापफलं भुङ्क्ते इति ॥१२॥ मूळम्-सया कसिणं पुण घम्मट्ठाणं, गाढोवणीयं अइंदुक्खधम्म। · हत्थेहि पाएहिं य बंधिऊगं, सत्तव्य डंडेहि समारभति॥१३॥ छाया-सदा कृत्स्नं पुनर्घर्मस्थानं गाढोपनीतमतिदुःखधर्मम् ।
हस्तेषु पादेषु च बद्धा शत्रुमिव दण्डैः समारमन्ते ॥१३॥ अन्वयार्थ :-(सया) सदा--सर्वकालं (कसिणं) कृत्स्नं संपूर्णम् (घम्मट्ठाणं) धर्मस्थानमुष्णस्थानपस्ति तत् (गाढोवणीय) गाढोपनीतं-निधत्तनिकाचितकर्मभिः जैसे पारा विखर जाने पर भी फिर मिल जाता है और स्थूल रूप बन जाता है, उसी प्रकार नारक का शरीर पिघल जाने पर भी अपने कर्मी को भोगने के लिये पुनः समुदित हो जाता है। नारक जीव पहले के समान होकर पुनः पाप के फल को भोगता है ॥१२॥ 'सया' इत्यादि।
शब्दार्थ-'सया-सदा सर्वकाल 'कसिणं-कृत्स्नं' सम्पूर्ण 'घम्म द्वाणं-धर्मस्थानम्' उष्ण स्थान होता है वह स्थान 'गाढोवणीयं-गाढोपनीतम्' निधत्त, निकाचिन आदि कर्मों से प्राप्त होता है 'अदुक्ख. धम्म-अतिदुःख धर्मम्' अत्यन्त दुःख देना जिनका स्वभाव है 'तत्थ-तत्र' उस स्थान में 'हत्थेहिं पाहिं बंधिऊणं-हस्तेषु पादेषु बद्ध्वा' करचरण ભગવાને માટે તેઓ જીવિત રહે છે. જેવી રીતે નીચે વિખરાયેલે પાર ફરી ભેગે થઈને સ્કૂલ બની જાય છે, એ જ પ્રમાણે અગ્નિમાં પીગળી ગયેલાં નારકોનાં શરીર પણ, તેમના પૂર્વભવનાં પાપનું વેદન કરવા માટે ફરી સમદિત થઈ જાય છે, અને નારકે પહેલાંના જેવાં જ શરીરેથી યુક્ત થઈને પૂર્વકૃત પાપકર્મોનાં ફળ ભેગવ્યા કરે છે. ૧૨ા _ 'सया:' त्यादि
Avt--- 'सया-सदा' सार 'कसिणं-कृत्स्नं' सपृ 'धम्मदाणंधर्मस्थानम्' गरम स्थान हाय छे ते स्थान 'गाढोवणीयं-गाढोपनीतम्' निधत्त, नायित कोरे ४थी प्राप्त थाय छे. 'अइदुक्वधम्म-अतिदुःखधर्मम्' अत्यात म हे मे रेन वा छे 'तत्थ-तत्र' ते स्थानमा 'हत्थेहिं पापहि
For Private And Personal Use Only