________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
सूत्रकृताङ्गसूत्रे
स्त्री । तदुक्तं कामशास्त्रे
'दुर्ग्राह्य हृदयं यथैव वदनं यदर्पणान्तर्गतं, भावः पर्वतमार्गदुर्गविषमः स्त्रीणां न विज्ञायते । चित्तं पुष्करपत्रतोयतरलं नैकत्र संतिष्ठते
नार्यों नाम विपांकुरैरिव लता दोषः समं वर्धिताः॥१॥' इत्यादि ॥२३॥ मूलम्-अन्नं भणेण चिंतेति वायाँ अन्नं च कम्मुणा अन्नं।
तंम्हा ण सह भिक्खू बहुमायाओ इथिओ णञ्च॥२४॥ छाया--अन्यन्मनसा चिन्तयन्ति वाचाऽन्यच्च कर्मणाऽन्यत् ।
___ तस्मान्न श्रद्दधीत भिक्षुः बहुमायाः स्त्रियो ज्ञात्वा ॥२४॥ समान चंचल होता है । वह एक जगह पर स्थिर नहीं रहता। अधिक क्या कहा जाय स्त्री दोषयुक्त विषलता के समान होती है । कामशास्त्र में कहा है-'दुर्ग्राह्य हृदयं यथैव वदनं यद्दपणान्तर्गतं' ... स्त्रियों का हृदय उसी प्रकार दुर्ग्राह्य होता है जैसे दर्पण में प्रतिविम्बित मुख । उनका भाव पर्वत संबंधी मार्ग के समान विषम होता है, उसका पता लगाना कठिन है। उनका चित्त कमल के पत्र पर स्थित जल के समान तरल (चंचल) होना है । यह एक स्थान पर स्थिर नहीं रहता । इस प्रकार नारी संयमियों के लिये दोषों से युक्त विष की लता के समान है ॥२३॥
शब्दार्थ--'मणेा-मनना' स्त्रिया मन से 'अन्न--अन्यत्' दूसरा 'चिंतति-चिन्तयन्ति' सोचती हैं 'काया-वचमा' वाणी से 'अन्नं-अन्यद् રહેલા જળબિન્દુના સમાન ચંચળ હોય છે. તે કદી એક જ વસ્તુમાં સ્થિર रतु नथी. अधिः शु !
સ્ત્રી વિષલતા સમાન દેષયુક્ત હોય છે. કામશાસ્ત્રમાં પણ સ્ત્રિઓ વિષે से झुछ-'दुर्ग्राह्यं हृदयं यथैव वदनं यदर्पणान्तर्गत' छत्याह
“જેવી રીતે દર્પણમાં પ્રતિબિંબિત મુખ દુર્ણાહ્ય હોય છે, એ જ પ્રમાણે સ્ત્રિઓનું હદય પણું દુર્ગાદા હોય છે, તેમના મનોભ પર્વતીય માર્ગના સમાન વિષમ હોય છે, તેથી તે ભાવોને સમજવાનું દુષ્કર બની જાય છે. તેનું ચિત્ત કમલપત્ર પર સ્થિત જલન સમાન તરલ (ચંચળ) હોય છે, તેથી તે એક જ સ્થાન પર સ્થિર રહેતું નથી. તેથી જ નારીઓનો સમાગમ સંયમી પુરુષોને માટે દેશોથી યુક્ત વિષલતા સમાન સમજ. ર૩
शा-'मणेण-मनसा' खिश भनथी 'अन्नं-अन्यत्' मा चितेति -चिनयन्ति' वियारे छे. 'वाया-वचमा वयनथी 'अन्न-अन्यत्' भी ४
For Private And Personal Use Only