________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ५ उ. १ नारकीयवेदनानिरूपणम् ३७५
अन्वयार्थः-(सया) सदा-सर्वकालं (कसिणं पुण घम्पट्ठाण) कृत्स्नं संपूर्णमपि धर्मप्रधान स्थान स्थितिरिकाणां भवति (गाढोवणीयं) गाढोपनीतं निधतनिकाचितकर्मद्वारा प्राप्तं (अतिदुक्खधम्म) अतिदुःखधर्ममतिदुःखदस्वभावं वर्तते पुनश्च तान् (अंसु) अन्दषु-कुम्भी विशेषेषु (पविखप) प्रक्षिप्य तेषां (देह विहत्तु) देहं विहत्य-विदार्य (से) तस्य (सीसं) शीर्ष मस्तकं (वे हेण) वेधेन रन्ध्रोत्सादनेन (अभिवावयंति) अमितापयन्ति कीलयन्ति इति ॥२१॥ ___टीका-सया' सदा 'कसिणं' करनं समस्त मेव 'चम्म गं' धर्मस्थानम् , अतितापपधान स्थितिर्भवति नारकजीवानाम् , 'गाढोवणीय गाढोपनीतं निधत्तनिकाचितावस्थैः कर्मभिनारक जीवानां प्राप्तं भवति । पुनः कीदृशं तत्स्थानम् ? तबाह
अति दुःख देना ही जिनका धर्म-स्वभाव है 'अंसु-अन्दूषु' कुंभी में 'पक्खिप्प-प्रक्षिप्य' डालकर 'देहं विहत्तु-देहं विहत्य' उनके शरीर का भेदन करके 'से-तस्य' उसका 'सीसं-शीर्ष' मस्तक में 'वेहेण -वेधेन' छिद्र करके 'अभिताययंति-अभितापयन्ति' पीडा पहुँचाते हैं ॥२१॥ ___ अन्वयार्थ-नारकजीवों का रहने का सम्पूर्ण स्थान सदैव उष्णता प्रधान होता है और वह स्थान निधत्त एवं निकाचित् कर्मों के द्वारा उन्हें प्राप्त होता है । वह स्वभाव से ही अत्यन्त दुःखप्रद है । परमाधार्मिक देव नारकों को कुंभी में डालकर तथा मस्तक में छेद करके पीडा पहुँचाते हैं । २१॥
टीकार्थ--नारकजीवों के रहने का स्थान सदा एवं सम्पूर्ण उष्णता वाला होता है। उन्हें निधत्त एवं निकाचित्त अवस्था को प्राप्त कर्मों 'अतिदुक्खधम्म-अतिदुःखधर्मम्' मति पधारे दु:म
हे रेमनी धर्म-२५भाव छ 'अंदूसु-अन्दूषु' माविशेषमा पविखप्प-प्रक्षिप्य' नiमान 'देहं विहनु-देहं विहत्य' तभना शरी२२ लेटीन 'से-तस्य' तेमनु 'सीसं-शीर्ष' माथाम 'हेण वैधेन' आयुरीन 'अभितावयंति-अभितापयन्ति' पी31 पाया छ. ॥ २१ ॥
સૂત્રાર્થ –નારકોને જ્યાં રહેવાનું હોય છે તે સંપૂર્ણ સ્થાન સદા ઉષ્ણતાવાળું હોય છે, તેમને નિધત્ત અને નિકાચિત કર્મો દ્વારા તે રથાનની પ્રાપ્તિ થાય છે તે સ્થાન સ્વાભાવિક રીતે જ અત્યન્ત દુખપ્રદ છે. ત્યાં ઉત્પન્ન થયેલા નારકોને શરીરને કંદ નામની કુંભમાં નાખી દઈને તથા તેમના મસ્તકને વી ધી પરમાધાર્મિક અસુરે તેમને ખૂબ જ યાતનાઓ આપે છે. ૨૧
ટીકાઈ–નારકેને રહેવાનું સંપૂર્ણ સ્થાન સદા ઉણ હોય છે, નિત્ત અને નિકાચિત અવસ્થાના સદૂભાવવાળાં કર્મોને કારણે તેમને આ સ્થાન
For Private And Personal Use Only