________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ५ उ. १ नारकीयवेदनानिरूपणम् ३८९
अन्वयार्थ:--(अणज्जा) अनार्याः प्राणातिपातादिकर्मकारिणः (कलुस) कलुषं पापं (समजिणित्ता) समाशुभकर्मोपचयं कृत्वा (इटेहि कंतेहि य विप्पहणा) इष्टैः कान्तश्च विपहीनाः-कमनीयशब्दादिविषयैविप्रमु काः (दुन्मिगंधे) दुरभिगन्धे 'कसिणे य फासे' कृत्स्ने च स्पर्श अत्यन्ताशुभस्पर्शयुक्ते (कुणिमे) कुणिमे-मांसरुधिरादिपूर्णे नरके 'कम्मोवगा' कर्मोपगाः-कर्माधीनाः (आरसंति) आवसन्ति-यावदायुस्तावत्तिष्ठन्तीति ॥२७॥
टीका--'अणज्जा' अनार्याः प्राणातिपाताघशुभकर्मकारित्वात्ते अनार्याः क्रूरकर्म कारिणः . पुरुषाः। हिंसाऽनृतमापगस्तेयादिभिराश्रयद्वारीः 'कलुसं' र्जन करके 'इटेहि कंतेहि य विप्पहूणा-इष्टः कान्तैश्च विप्रहीनाः' इष्ट एवं प्रिय से रहित होकर 'दुन्भिगंधे-दुरभिगंधे' दुर्गन्ध से भरे 'कसिणे य फासे-कृत्स्ने च स्पर्शे' अत्यन्त अशुभ स्पर्शवाले 'कुणिमे-कुणिमे मांम और मधिर आदि से भरे हुए नरक में 'कम्मोवगा-कार्मोपगा' कर्म के बावर्ती होकर 'आवसंति-आवसन्ति' निवास करते हैं ॥२७॥ ___अन्वयार्थ--जो अनार्य अर्थात् प्राणातिपात आदि हेयकम करने वाले हैं, वे पाप को उपार्जन करके, इष्ट एवं कान्त शब्दादि विषयों से रहित होकर दुर्गन्धयुक्त अत्यन्त अशुभ स्पर्श वाले तथा मांस रुधिर आदि से परिपूर्ण नरक में, कर्मों के वशीभूत होकर आयुपर्यन्त रहते हैं ॥२७॥
टीकार्थ-अनार्य अर्थात् प्राणातिपात आदि क्रूर कर्म करने वाले जीवहिंसा, मृषावाद, चोरो आदि आश्रय दारों से पाप उपार्जन करके इष्ट और कान्त अर्थात् मनोज्ञ शम्दादि विषयों से रहित होकर अत्यन्त 'इटेहिं कतेहि य विप्पहूणा-इष्टः कान्तैश्च विप्रहीनाः' । पियथा सहित यस 'दुभिगंधे-दुरमिगंधे' हुम या सरेस 'कषिणे य फासे-कृस्ने च स्पर्श अत्यत वारे अशुभ १५शाणा 'कुणिमे-कुणिमे' मा भने सोही था लाख २५ 'कम्मोगा-कमोगाः' मना १शवती' ५४२ आवसंतिश्रावसन्ति' निवास रे छ. ॥२७॥ - સૂત્રાર્થ—અનાર્ય છે એટલે કે પ્રાણાતિપાત આદિ હેય કમ કરના જ પાપનું ઉપાર્જન કરીને, ઈષ્ટ અને કત શાદિ વિષથી રહિત, દુર્ગધયુક્ત અત્યન્ત અશુભ સ્પર્શ યુક્ત, અને માંસ, રુધિર આદિથી પરિપૂર્ણ નરકમાં ઉત્પન્ન થાય છે અને કૃત કર્મોને દુઃખ જનક વિપાક ત્યાંના તેમના આયુષ્યના અન્તકાળ પર્યત ભેગવે છે. જેના
ટીકાર્થ—અનાર્ય લાકે, એટલે કે પ્રાણાતિપાત આદિ ક્રૂર કમ કર નારા લેકે, જીવહિંસા, મૃષાવાદ, ચેરી આદિ આશ્રવધારે માફત પાપનું ઉપાર્જન કરીને નરકમાં ઉત્પન્ન થાય છે. ત્યાં ઈષ્ટ અને કાજત (મનોજ્ઞ)
For Private And Personal Use Only