________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९८
सूत्रकृतसूत्रे
"
हस्ताभ्यां परद्रव्यं गृहीतं पाणिघातश्च कृतोऽः हस्तौ खण्ड यिष्यामः स्वमासीमध. पायी अतः तत्रत । म्रादिकं पाययामि । मांसभक्षणमकरोः, अतस्त्वां त्वदीयस्यैव मांसस्य भक्षणं कारयामीत्युक्त्वा 'आरुस्स' आरुष्य- अकारणक्रोधं कृत्वा 'तुदेण' तुदेन. कराया 'पिट्ठे' पृष्ठे 'बिज्झति' विध्यन्ति । कशया पृष्ठे ताडयंति ॥३॥ मूलम् - अयंव तत्तं जलियं सजोइ तउत्रमं भूमिर्भणुकमंता । झाकणंति, उसुबोइया तत्र्त्तजुगेसु जुत्ता ॥४॥ छाया - अय इव तप्तंज्वलितं सज्योतिस्तदुपमां भूमिमनुकामन्तः । ते दह्यमानाः करुणं स्वनन्ति इषुनोदिता स्तप्तयुगेषु युक्ताः || ४ || लोचन उखाड़ते हैं। इन हाथों से पराया द्रव्य ग्रहण किया था, और प्राणियों का घात किया था अतएव तेरे हाथ काटते हैं । तू मद्य पिया करता था, अतएव तुझे तपा हुआ शीशा और तांबा पिलाते हैं। तूने मांस भक्षण किया था, और प्राणियों का घात किया था अतएव तुझे तेरा ही मांस खिलाते हैं। इस प्रकार उसके पापों को स्मरण कराते हैं । फिर अकारण ही क्रोध करके पीठ पर चाबुक के प्रहार करते हैं, अन्य अंगों पर भी प्रहार करते हैं ॥ ३ ॥
'अर्थव तत्तं' इत्यादि ।
शब्दार्थ - 'तसं अयं व तप्तमय इव' तप्त लोह के गोला के समान 'सजोह - सज्योतिः' ज्योतिसहित 'जलियं ज्वलितां' जलती हुई अग्नि 'तउवमं तदुपमां' की उपमा योग्य 'भूमिं - भूमिम्' भूमि में 'अणुकर्मत्ता-अनुक्रामन्तः' चलते हुए 'ते-ते' वे नारकि जीव 'डजमाणा - दह्यमाना:' जलते हुए 'उसु चोइया- इषुनोदिता:' तीक्ष्ण तपे हुए નાખીએ છીએ. તે આ હાથા વડે પારકું ધન ગ્રહણુ કર્યુ હતુ, અને પ્રાણિયાના ઘાત કર્યાં હતા તેથી અમે તારા બન્ને હાથ કાપી નાખીએ છીએ, તને મિતરા પાન કરવુ ખૂબ જ ગમતુ હતુ, તેથી અમે તને ગરમા ગરમ તાંબા અને સીસાના રસ પિવરાવીએ છીએ તે' પૂભવમાં માંસ ખાધુ` હતુ`, તેથી અત્યારે અમે તને તારુ પેાતાનું જ માંસ ખવરાવીએ છીએ. આ પ્રકારે તેઓ તેને તેના પૂજન્મનાં પાપાનુ' સ્મરણ કરાવે છે, ત્યાર બાદ કાઇ પણ પ્રકારના કારણુ વિના તે તેની પીઠ આદિ અગેા પર ચાબુક ફટકારે છે. પ્રા
'अयंव तत्तं' त्याहि
शब्दार्थ - ' तत्तं अयंव- तप्तमयइव' तपेक्षा सोभना गोमाता સમાન 'सज' इ - स्वज्योतिः' ज्योति सति 'जलियं वलितां' जजती 'तत्रमं तदुपम ' भूमीनी उपमा यो 'भूमि'- भूमिम्' भूमीमां 'अणुक्क मंता - अनुक्रामन्तः' याता 'वे- ' ते नारडी' मागा-नानाः' जगतां 'उसुचोइया- ३षुनोदिता!'
For Private And Personal Use Only