________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र.शु. अ. ५ उ.२ नारकीयवेदनानिरूपणम् ३९१
अथ द्वितीयोदेशकः प्रारभ्यते समासः प्रथमोद्देशकः पंचमाऽध्ययनस्य । अतः परं पंचमाऽध्ययनीयो द्वितीयोद्देशक भारभ्यते । तस्य चाऽयं संबन्धः, प्रथमे यैः कर्मभिर्जीव नरकेटपधन्ते, यादृशीं चाऽवस्थां वेदनां चानुभवन्ति तानि सर्वाणि प्रतिपादितानि । इहाऽपि विशिष्टतरं तदेव स्वरूपं प्रतिपादयिष्यते, इत्यनेन संबन्धेन समायातस्य द्वितीयोदेशकस्येदमादिमं सूत्रम् सुधर्मस्वामी जम्बूस्वामिनं कथयति-'अहावरं' इत्यादि । मळम्-अहावरं सासंयदुक्खधम्मं,'तं मे पर्वक्खामि जहातहेणं। बाला जहा दुकंडकम्मकारी, वेदंति कैम्माइं पुरे कडाइं ॥१॥ छाया--अथापरं शाश्वतदुःखधर्म तं भवद्भयः प्रवक्ष्यामि याथातथ्येन । ___ बाला यथा दुष्कृतकर्मकारिणो वेदयन्ति कर्माणि पुराकृतानि ॥१॥
दुसरे उद्देशे का प्रारम्भ पंचम अध्ययन का प्रथम उद्देश समाप्त हुआ। अब दूसरा उद्देश प्रारंभ किया जाता है। उसका सम्बन्ध इस प्रकार है-जिन कर्मों से जीव नरकों में उत्पन्न होते हैं, वहां जिस प्रकार की अवस्था और वेदना का अनुभव करते हैं, यह सब प्रथम उद्देशे में प्रतिपादन किया गया है। यहां भी कुछ विशेषता के साथ वही स्वरूप प्रतिपादित किया जायगा । इस सम्बन्ध से प्राप्त द्वितीय उद्देशक का यह प्रथम सूत्र है-'अहावरं' इत्यादि।
शब्दार्थ--'अह-अथ' तत्पश्चात् 'सासयदुक्खधम्म-शाश्वतदुःख. धर्म निरन्तर दुःख देना ही जिनका धर्म है ऐसे 'अवरं-अपरं' दूसरे
मी शानो पार - પાંચમાં અધ્યયનને પહેલે ઉદ્દેશક પૂરો થશે. હવે બીજા ઉદેશકની શરૂઆત થાય છે. આ ઉદ્દેશકને પહેલા ઉદ્દેશક સાથે આ પ્રકારનો સંબંધ છે. પહેલા ઉદેશમાં એ વાતનું પ્રતિપાદન કરવામાં આવ્યું કે જીવ કયા કને કારણે નરકમાં ઉત્પન્ન થાય છે અને નરકમાં ઉત્પન્ન થયેલા છે કેવી અવસ્થા અને વેદનાને અનુભવ કરે છે. આ ઉદ્દેશકમાં પણ એજ વિષયનું વધુ વિવેચન કરવામાં આવશે. પહેલા ઉદેશા સાથે આ પ્રકારને समय पता भी देशनु पडे सूत्र या प्रमाणे छे-'अहावरं' त्याह
शहा-'अह-अथ' त्या२ पछी 'सासयदुक्खधम्म-शाश्वतदुःखधम' निरत म मे रेना धर्म छे, मेव! 'अवरं-अपर" clan 'त-तम्'
For Private And Personal Use Only