________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे सा बालाग्निते जोगुणा। 'परेग' परेण-प्रकर्षे ग अतिशयेन तप्तेत्यर्थः । पुनः कथं भूता कुंभी ? तत्राह-'महंता' महती अतिशयेन बृहतरा । 'अहियपोरसिया' अधिकपौरुषीया-पुरुषपमाणतोऽधिका । 'समुस्सिया' समुच्छ्रिता, उष्ट्रि काकृतिः ऊर्चव्यवस्थिता । 'लोहियपूयपुण्णा' लोहितपूयपूर्णा-रक्तपूयाभ्यां पूर्णा व्याप्ता । एवंभूता कुंभी । 'जई' यदि 'ते' यया 'सुया' श्रुता-आकर्णिता भवेत् । एतादृशः कुम्भीनाम नरकः युष्माभिः श्रुतः तत्रेमे पापकारिणो गच्छन्तीति संबन्धः ॥२४॥ मूलम्-पक्खिप्प तासु पययंति बाले, अदृस्सरे ते कलुणं रसंते। तहाइया ते तेउ तंव तत्तं, पजिजमाणाऽस्सर रसंति ॥२५॥ छाया-प्रक्षिप्य तासु पश्चंति बालान आर्तस्वरान् वान् करुणं रसतः।
तृष्णारितास्ते त्रपुताम्रतप्त पाय्यमाना आर्तस्वरं रसन्ति ॥२५॥ पालाग्नि के समान अत्यन्त तीव्र संताप से युक्त, बहुत षडी, पुरुष प्रमाण से भी अधिक प्रमाण वाली, उष्ट्रिका जैसी आकृति वाली ऊंची स्थित तथा रक्त और पीव से व्याप्त कुंभी यदि तुमने सुनी हो। उस कुंभी में वे पापकारी नारक जाकर उत्पन्न होते हैं ॥२४॥
'पक्खिप्प' इत्यादि ।
शब्दार्थ--'ताप्लु-तालु' रक्त और पीव से भरी हुई उस कुम्भी में 'बाले-बालान्' अज्ञानी 'अस्सरे-आत:वरान्' आर्तनाद करते हुए 'करुणं रसंते-करुणं रसतः' एवं करुण-दीन स्वर से रुदन करते हए नारकी जीवों को 'पक्विप-प्रक्षिप्य' उसमें डालकर पिययंतिप्रपचन्ति 'नरकपाल पकाते हैं 'तण्हाया-तुष्णार्दिता।' प्यास से व्या.
ગુણવાળી અત્યંત તીવ્ર સંતાપથી યુક્ત, ઘણું જ મે ટી-પુરુષપ્રમાણુ કરતાં પણ અધિક પ્રમાણવાળી, ઉષ્ટ્રિકા (ઊંટ) ના જેવા આકારવાળી, ઊંચી સ્થિત લેહી અને પ૦થી વ્યાસ કુંભીની વાત તે તમે કદાચ સાંભળી હશે. તે પાપકારી નારકે તે કુંભમાં જઈને ઉત્પન્ન થાય છે. ૨૪ ___ 'पक्खिः ' या
शा-'तासु-तासु' २४1 मने ५३था मरेनी ते भीमा 'बालेबाल ने अज्ञानी 'अट्टालरे-आत्तसरान्' भात ना ४२ai 'करुणं रसंते-करुणं रसतः' सम् ४३५-11 २१२थी २७11 ॥२४ी याने 'पक्खिप्प-प्रक्षिप्य' तwi Hin2 'पययंति-प्रचन्त' न२४५५३ ५३ छ 'तण्हाया-तृष्णार्दिताः' तरथी
For Private And Personal Use Only