________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थघोधिनी टीका प्र. शु. अ. ५ उ. १ नारकीयवेदनानिरूपणम् ३८३
अन्वयार्थः--(तासु) तामु-कुम्मीषु (बाछे) बालान् (अट्टस्सरे) आर्तस्वरान् (कलुणं रसंते) करुणं-दीनं रसतः रोदनं कुर्वतः (पविखप्प) पक्षिप्य (पययंति) अपचंति परमाधार्मिकाः (तण्डाइश) कृष्णार्दिताः-पिपासाकुलिताः (ते) ते नारकाः (नउतंवतत्त) त्रपुताम्रतप्तं (ज्जिज्जमाणा) पाय्यमानाः (ट्टस्सर) आत स्वरं यथा स्यात् तथा (रसंति) रसन्ति-आक्रन्दनं कुर्वन्तीति । २५।।
टीका-'तामु' तासु कुम्भीषु रक्तपुरपूरितासु 'बाले' बालान् पापकारिणः । 'अट्टसरे' आर्तस्वरान् अतिदीनं नादं कुर्वतः । तथा-'वलुग' करुणम् । 'रसंते' रसतः करुणस्वरं कुर्वतोऽतिदीनान् जीवान् 'पविखप्प' क्षिप्य, तासु कुम्भीषु कुल' 'ते-ते' वे नारकी जीव नरकपालों के द्वारा 'तउतंत्रतत्तं-पु. ताम्रतप्त' गरम सीसा और तांबा 'पजिजमाणा-पाय्यमानाः' पिलाये जाते हुये 'अहस्सरं-आर्त स्वरं' आर्तस्वर से 'रसंति-रसन्ति' रुदन करते हैं ॥२५॥ __ अन्वयार्थ-उन कुंभियों में उन अज्ञानी, आर्त स्वर वाले तथा करुण क्रन्दन करने वाले नारक जीवों को पटककर नरकपाल पकाते हैं । तथा प्यास से पीडित उन नारकों को त पाया हुआ रांगा और तांबा पिलाया जाता है तो वे आतस्वर से आक्रन्दन करते हैं-धुरी तरह चीखते हैं ॥२५॥
टीकार्थ-रक्त और पीव से परिपूर्ण उन कुभियों में उन पापी, अत्यन्त आर्तस्वर से चिल्लाने वाले तथा करुण आवाज करने वाले अतीव दीन नारकों को पटककर परमाधार्मिक पकाते हैं । जैसे उपलते व्याण तेते' ते २४ी ०१ २४ासन द्वारा 'तउतंत्रतत्तं-त्रपुताम्रतप्तं' गरम सासु मन तie 'पजिजज्जमाणा-पाय्यमानाः' पी५१वामां माता 'अट्टरसरं-आर्तस्वरं' आत्त१२थी 'रसंति-रसन्ति' २3 छ. ॥२५॥
સૂત્રાર્થ–નરકપાલે તે કુંભીઓમાં તે અજ્ઞાન નારકેને બળજબરીથી પછાડીને પકાવે છે. ત્યારે તેઓ આ સ્વરે કરુણ આકંદ કરે છે. તથા તરસથી પીડાતા તે નારકેને ગરમા ગરમ સીસા તથા તાંબાને રસ પીવરાવવામાં આવે છે. આ દુખ સહન ન થઈ શકવાને કારણે તે નારકો આર્તા સ્વરે આકંદ કરે છે. ભયંકર ચીસે પાડે છે પણ
ટીકાઈ—-રુધિર અને પરુથી પરિપૂર્ણ તે કુંભીઓમાં તે પાપી, અત્યન્ત આ સ્વરે ચીસે પાડતા, કરુણાજનક અવાજે રુદન કરતાં, તે અતિશય દીન નારકેને પરમધાર્મિક પટકીને પકાવે છે. જેવી રીતે ઉકળતા તેલની
For Private And Personal Use Only