SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थघोधिनी टीका प्र. शु. अ. ५ उ. १ नारकीयवेदनानिरूपणम् ३८३ अन्वयार्थः--(तासु) तामु-कुम्मीषु (बाछे) बालान् (अट्टस्सरे) आर्तस्वरान् (कलुणं रसंते) करुणं-दीनं रसतः रोदनं कुर्वतः (पविखप्प) पक्षिप्य (पययंति) अपचंति परमाधार्मिकाः (तण्डाइश) कृष्णार्दिताः-पिपासाकुलिताः (ते) ते नारकाः (नउतंवतत्त) त्रपुताम्रतप्तं (ज्जिज्जमाणा) पाय्यमानाः (ट्टस्सर) आत स्वरं यथा स्यात् तथा (रसंति) रसन्ति-आक्रन्दनं कुर्वन्तीति । २५।। टीका-'तामु' तासु कुम्भीषु रक्तपुरपूरितासु 'बाले' बालान् पापकारिणः । 'अट्टसरे' आर्तस्वरान् अतिदीनं नादं कुर्वतः । तथा-'वलुग' करुणम् । 'रसंते' रसतः करुणस्वरं कुर्वतोऽतिदीनान् जीवान् 'पविखप्प' क्षिप्य, तासु कुम्भीषु कुल' 'ते-ते' वे नारकी जीव नरकपालों के द्वारा 'तउतंत्रतत्तं-पु. ताम्रतप्त' गरम सीसा और तांबा 'पजिजमाणा-पाय्यमानाः' पिलाये जाते हुये 'अहस्सरं-आर्त स्वरं' आर्तस्वर से 'रसंति-रसन्ति' रुदन करते हैं ॥२५॥ __ अन्वयार्थ-उन कुंभियों में उन अज्ञानी, आर्त स्वर वाले तथा करुण क्रन्दन करने वाले नारक जीवों को पटककर नरकपाल पकाते हैं । तथा प्यास से पीडित उन नारकों को त पाया हुआ रांगा और तांबा पिलाया जाता है तो वे आतस्वर से आक्रन्दन करते हैं-धुरी तरह चीखते हैं ॥२५॥ टीकार्थ-रक्त और पीव से परिपूर्ण उन कुभियों में उन पापी, अत्यन्त आर्तस्वर से चिल्लाने वाले तथा करुण आवाज करने वाले अतीव दीन नारकों को पटककर परमाधार्मिक पकाते हैं । जैसे उपलते व्याण तेते' ते २४ी ०१ २४ासन द्वारा 'तउतंत्रतत्तं-त्रपुताम्रतप्तं' गरम सासु मन तie 'पजिजज्जमाणा-पाय्यमानाः' पी५१वामां माता 'अट्टरसरं-आर्तस्वरं' आत्त१२थी 'रसंति-रसन्ति' २3 छ. ॥२५॥ સૂત્રાર્થ–નરકપાલે તે કુંભીઓમાં તે અજ્ઞાન નારકેને બળજબરીથી પછાડીને પકાવે છે. ત્યારે તેઓ આ સ્વરે કરુણ આકંદ કરે છે. તથા તરસથી પીડાતા તે નારકેને ગરમા ગરમ સીસા તથા તાંબાને રસ પીવરાવવામાં આવે છે. આ દુખ સહન ન થઈ શકવાને કારણે તે નારકો આર્તા સ્વરે આકંદ કરે છે. ભયંકર ચીસે પાડે છે પણ ટીકાઈ—-રુધિર અને પરુથી પરિપૂર્ણ તે કુંભીઓમાં તે પાપી, અત્યન્ત આ સ્વરે ચીસે પાડતા, કરુણાજનક અવાજે રુદન કરતાં, તે અતિશય દીન નારકેને પરમધાર્મિક પટકીને પકાવે છે. જેવી રીતે ઉકળતા તેલની For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy