________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतास्त्रे भवेत् । इति' अध्ययनसमाप्तिबोधकः । इत्यहं ब्रीमि, तुभ्यं वच्मि, नाहं कथयामि किन्तु भगवान् महावीरः प्रतिपादयति, तदनु तदीयवचनमेवाहं ब्रवीमि ॥२२॥ इति श्री--विश्वविख्यात नगद्वल्लभादिपदभूषितवालब्रह्मचारि--'जैनाचार्य' पूज्यश्री-घासीलालबतिविरचितायां श्री सूत्रकृतास्य "समयार्थबोधिन्यारूपाय" व्याख्यायां चतुर्थाध्ययनस्य द्वितीयोदेशकः समाप्तः ॥४-२॥
॥ चतुर्थांध्ययनम् समाप्तं ॥ यहां 'इति' शब्द अध्ययन की समाप्ति का सूचक है। ऐसा मैं कहता हूँ। इसका आशय यह है कि भगवान महावीर ने जो प्रतिपादन किया है, उसी का मैं अनुकथन कर रहा हूँ ॥२२॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराजकृत 'सूत्रकृताङ्गसूत्र' की समयार्थयोधिनी व्याख्या के चौथा अध्ययन का
। दूसरा उद्देशक समाप्त ४-२॥
॥चतुर्थ अध्ययन समाप्त॥ मडा. 'इति' ५६ ७देशी समातिनु सूय छे. 'मेहु छु' આ કથનનું તાત્પર્ય એ છે કે ભગવાન મહાવીર જે પ્રતિપાદન કર્યું છે, તેનું હું અનુક્શન કરી રહ્યો છું, એવું સુધર્માસ્વામી જંબૂ સ્વામીને કહે છે. રિરા જૈનાચાર્ય જેનધમદિવાકર પૂજયશ્રી ઘાસીલાલજી મહારાજ કૃત “સૂત્રકૃતાંગસૂત્રની સમયાઈધિની વ્યાખ્યાના ચેથા અધ્યયનને બીજો ઉદ્દેશક સમાપ્તi૪-રા
છે ચતુર્થ અધ્યયન સમાપ્ત છે
For Private And Personal Use Only