________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
erestfruit टीका प्र. शु. अ. ५ उ. १ नारकीय वेदना निरूपणम्
३५९
अन्वयार्थः - (महाहितावं) महाभितापं (सतंच्छणं नाम) संतक्षणं नाम नरको विद्यते ( जत्थ) यत्र यस्मिन् नरके ( असा हुकम्मा) असाधुकर्माणः' (कुहाडहत्था) कुठारहस्ताः कुठारं हस्ते कृत्वा (ते नारया) तान नारकान् (हत्थेहि पारहिं य बंधिऊर्ण) हस्तः पादेश्व बद्ध्वा (फलगं व) फलकं काष्ठमिव (तच्छंति) तक्ष्णुवन्ति - कर्तयन्तीति ॥ १४॥
टीका - 'महाहिताव' महाभितापम्, महादुखोत्पादकं 'संतच्छणं नाम' संतक्षणं नाम नरकस्थानं संमान्यते । ' जत्थ' यत्र नरके 'असा हुकम्पा' असाधुकर्माणो निरनुकम्पाः परमधार्मिकाः 'कुहाडहत्या' कुठारहस्ताः सन्तः ते नारया
शब्दार्थ - 'महाहितावं - महाभितापम्' महान संताप देने वाला 'संतच्छणं नाम - संतक्षणं नाम' संतक्षण नामक नरक है 'जरथ-यत्र ' जिस नरक में ' असा हुकम्मा - असाधुकर्माणः पापकर्म करने वाला 'कुहाडहत्था कुठारहस्ताः' हाथ में कुहाडा लिये हुए 'ते नारया - तान् नारकान्' उन नारकों को 'हत्थेहिं पाएहिं य यंधिकणं हस्तैः पादेव दूध्वा' नारकी जीवों के हाथ और पैर बांधकर 'फलगं व- फलकमिय' काष्ठ की तरह 'तच्छेति-तक्ष्णुवन्ति' काटते हैं ॥१४॥
अन्वयार्थ - अत्यन्त संताप देने वाला संतक्षण नामक नरक है । उसमें परमधार्मिक हाथ में कुठार लेकर नारकों के हाथ और पैर बांधकर उन्हें काष्ठ की तरह काटते हैं || १४ |
टोकार्थ -- वहां संतक्षण नामक नरक है जो महान् दुःखजनक है । उस नरक में असाधुकर्मा परमाधार्मिक दयाहीन होकर नारकों के हाथ
शार्थ - 'महाहितावं - महाभितापम्' भडान संताय हेवावाजा 'संतकळणं नाम-संतक्षणं नाम' स ंतक्षष्णु नामनु' न२४ छे. ' जत्थ-यत्र ' ने न२४मां 'असाहुकम्मा - असाधुकर्माणः पाश्वावाणा 'कुहाडहत्था - कुठारहस्ताः' डाथभां डुडझडी सीधे 'ते नारया - तान् नारकान् ' ते नारीने 'हत्थेहि पाएहिं य बंधिकणंहस्तैः पादैश्व बद्ध्वा नारद वना साथ भने पण गांधीने 'फलगव53sfar' asıl du ‘a=dfa-aggafa' 819 3. 119811
સૂત્રાય —સતક્ષગુ નામનું એક અતિશય દુઃખપ્રદ નરકસ્થાન છે. તે નરકમાં ઉત્પન્ન થયેલા નારકાના હાથપગ બાંધીને, પરમાધામિકા તેમને કુહાડી વડે કાષ્ઠની જેમ કાપે છે. ૫૧૪ા
ટીકા”—હવે સૂત્રકાર સતક્ષણ નામના નરક સ્થાનની વાત કરે છે. તે સ'તક્ષણુ નરકમાં જે નાર¥ા ઉત્પન્ન થાય છે, તેમને 'ગઠનની પીડા
For Private And Personal Use Only