________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
समयार्थबोधिनी टीका प्र.श्रु. अ. ५ उ. १ नारकीयवेदनानिरूपणम् ३६५
अपि च-. मूलम्-तहिं च ते लोलणसंपगाढे गाढं सुतत्तं अगणिं वयंति। ने तत्थ सायं लहती भिंदुग्गे अरहियाभि तावा तेहवी तविति।१७। छाया-तस्मिंश्च ते लोलनसंप्रगाढे गाउँ सुतप्तमग्नि व नन्ति ।
न तत्र सातं लभन्तेऽभिदुर्गेहिताऽभितापान् तथापि तापयन्ति ।१७॥ अन्वयार्थः-(लोलणसंपगाढे) लोलनसंप्रगाढे-नारकजीवानां चलनेन व्याप्ते (तहिं) तत्र नरके (गाद) गाढं अत्यर्थम् (सुतत्त) सुतप्तम् (अगणिं वयंति) ही अनुभव करते हैं । उन्होंने जितने काल की स्थिति वाला कर्म घांधा है, उतने काल तक यहीं रहकर दुःखों का अनुभव करते हैं । १६॥
और भी कहते हैं--
शब्दार्थ--'लोलणसंपगाढे-लोलनसंप्रग डे' नारक जीवों के चलन से व्याप्त 'तहि-तत्र' उस नरक में गाढं-गाढम्' अत्यन्त सुतत्तं-सुतप्तम्' तपी हुई 'अगणि षयंति-अग्नि बजन्ति' वे नारक जीव अग्नि के पास जाते हैं 'अभिदुग्गे तत्थ-अभिदुर्गे तत्र' उस अतिदुर्गम अग्नि में जलते हुए वे 'सातं न लहती-सातं न ल भन्ते' सुख नहीं पाते हैं और 'अरहियाभितावा-अरहिताऽभितापान' यद्यपि वे महाताप से तप्त श्री , तहवि-तथापि' तो भी 'तविति-तापयन्ति' उन्हें तस तैल और अग्नि में तपाते हैं ॥१७॥ __ अन्वयार्थ--नारक जीवों के चलने से व्याप्त उस नरक में, शीत से पीड़ित होकर वे नारक अत्यन्त तप्त अग्नि के समीप जाते हैं। રહે છે. તેમણે જેટલા કાળની સ્થિતિવાળું કર્મ બાંધ્યું હોય છે, એટલા કાળ સુધી ત્યાં જ (નરકમાં જ) રહીને તેઓ દુઃખનું વેદન કરે છે. છેલ્લા
વળી સૂત્રકાર તેમનાં ખનું વર્ણન કરતા કહે છે
Avai-'लोलणसंपगाढे-लोलनसंप्रगाढे' ना२३ वा यनया यात 'तहि-तत्र' त न२४भा 'गा-गाढम्' अत्यन्त ‘सुतत्तं सुतप्तम्' तथा तपेसी 'अगणिं वयंति-अग्नि व्रजन्ति' ते ना२४ ७१ मनी पासे तय 'अभिदग्गे तत्थ-अभिदुर्गे तत्र' ते मति हुस्स मनमा मत त 'सातं न लहती-मातं न लभन्ते' सुप पामतां नथा मन 'अरहियाभितावा-अरहिताभितापन' ते महाताची तपेसा खायले 'तह वि-तथापि तो पर 'तविति-तापयन्ति' तमने तत ते अन मनमा तपावे छे. ॥१७॥
સૂત્રાર્થ–નારક જીના હલન ચલનથી યુક્ત તે નરકમાં, જ્યારે નારકોને અત્યન્ત શીતને અનુભવ થાય છે, ત્યારે તેઓ તેનાથી બચવા
For Private And Personal Use Only