________________
Shri Mahavir Jain Aradhana Kendra
- ३००
सूत्रकृताङ्गसूत्रे
अन्वयार्थः - ( पात्र ) पापा:- नरकपालाः नारकान् (पाणेहिं विओजयंति ) मार्वियोजयन्ति शरीरावयवान् खंडयन्ति (तं) तत् (भे) युष्मभ्यम् (जहात देणं) याथातथ्येन (पवक्खामि ) मवक्ष्यामि - कथयिष्यामि (बाला) वाला अज्ञानिनो नरकपालाः (दंडेड) दण्डैः - दण्डदानेन (सव्वेहिं ) सर्वै: ( पुराकडेहिं ) पुराकृतै:- पूर्वजन्मनि संपादितैः (दंडेहिं) दण्डै: - दुःखविशेषैः (मरयंति) स्मारयन्ति तदानीं दीयमानदण्डेन पूर्वजन्मकृतपापं स्मारयन्तीति ॥ १९॥
1
टीका - णमिति वाक्यालंकारे । 'पात्र' पापा:- असाधुकर्माणः परमधार्मिकाः नारकान् 'पाणेहिं' प्राणैः सेन्द्रियैः सशरीरेश्व 'त्रिभोजयंति ' त्रियोजयन्ति', शरीरावयवानां हस्तपादादीनां कर्त्तनादिभिः वियोगं कुर्वन्ति । अवयविनोऽवयवान् पृथक् पृथक् कुर्वन्ति । कथं ते नरकपाळाः शरणरहितानां नारकिजीवानांबाला:' अज्ञानी नरकपाल 'दंडेहि दण्डे ' नारकी जीवों को दंड देकर 'सव्वेहिं सबै: ' सभी 'पुराकडेहिं पुराकृतेः' पूर्वजन्म में उपार्जित किये हुए दंडे हिं- दण्डे : ' दुःखविशेषों से 'सरयंति - स्मारयन्ति' स्मरण कराते हैं | १९| अन्वयार्थ - पापी नरकपाल नारकों को प्राणों से वियुक्त करते हैं अर्थात् उनके शरीर के अवयवों को खण्डित करते हैं। यह तथ्य मैं आप को यथातथ्य कहूँगा | अज्ञान नरकपाल दंड देकर पूर्वजन्म में दूसरों के प्रति किये गये दण्डों- पापों का स्मरण कराते हैं ॥ १९ ॥
टीकार्थ- 'of' शब्द वाक्यालंकार के लिए है। पापी परमाधार्मिक उन नारक जीवों को प्राणों से पृथक करते हैं अर्थात् हाथ पैर आदि शरीर के अवयवों को काटकर अलग कर देते हैं । वे नरकपाल उन शरणहीन नारकी जीवों के प्रति ऐसा क्यों करते हैं? इसका उत्तर
-
www.kobatirth.org
-
Acharya Shri Kailassagarsuri Gyanmandir
'दंडेहिं - दण्डैः ' नारी कवीने 'उर्धने 'सव्वेहिं सर्वैः ' पुराकृतैः पूर्वमभां उपात रेस 'दंडेहि दण्डैः' ' म्ररयंति - स्मारयन्ति' २२ उरावे छे. ॥१८॥
--
For Private And Personal Use Only
अधा 'पुराकडेहिदुः विशेषथी
સૂત્રા—પાપી નરકપાલા નારકોને પ્રાણેાથી વિયુક્ત કરે છે, એટલે કે તેમના શરીરના અવયવનું ખ ́ડન કરે છે. આ બધું તે કેવી રીતે કરે છે, તે હું તમારી સમક્ષ રજૂ કરીશ. અજ્ઞાન નરકપાલેા નારકાને મારતાં મારતાં તેમણે પૂર્વજન્મમાં સેવેલાં પાપકમાંનુ' તેમને સ્મરણ કરાવે છે. ૫૧૯લા ટીકા”—સૂત્રમાં ‘ન' પદ્ય વાકયાલંકાર રૂપે વપરાયુ' છે. પાપી પરમાધાર્મિકા નારકાના હાથ, પગ આદિ અગાને કુહાડી આદિ વડે કાપીને શરીરથી અલગ કરે છે. તે તે શરણહીન નારકો પ્રત્યે એવુ' ક્રૂર વતન કેમ