________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ५ उ. १ नारकीयवेदनानिरूपणम् ३६७ मूलम् - से' सुच्चई नगरवहेव सद्दे वुहोवणीयाणि पयाणि तत्थ। उदिण्णकम्माण उदिण्णकम्मा पुणो पुणोतें सरहं दुहेति।१८॥ छाया-अथ श्रूयते नगरवधइव शब्दो दुःखेनोपनीतानि पदानि तत्र ।
उदीर्णकर्मण उदीणकर्माणः पुनः पुनस्ते सरमसं दुःखयन्ति । १८॥ अन्वयार्थः-(से) अथानन्तरं (तत्थ) तत्र-रत्नप्रभादौ नरके (नगरबहेव सद्दे) नगरवध इव शब्द:-भयानक आक्रन्दनशब्दः (सुचई) श्रूयते तेषां नारभी परमाधार्मिक उन्हें और अधिक तपाते हैं-तप्त अग्नि तथा तप्त तैल से बहुत अधिक तपाते हैं ॥१७॥
शब्दार्थ--'से-अध' इसके पश्चात् 'तत्थ-तत्र' उस रत्नप्रभादि नरक में 'नगरवहे व सद्दे-नगरवध इव शब्दः' भयंकर आक्रन्दन शन्द 'सुच्चई-श्रूयते' सुना जाता है 'दुहोवणीयाणि पाणि-दुःखोपनीतानि पदानि' दुःख से करुणामय पद सुनने में आते हैं 'उदिण्णकम्माणउदीर्णकर्मणः' जिन के नरकगति विषयक कर्म उदय में आये हैं, ऐसे नारकी जीवों को उदिण्णकम्मा-उदीर्णकर्माणः' उदित कर्म वाले 'ते-ते' वे परमाधार्मिक 'पुणो पुणो-पुनः पुनः' पारंवार 'सरहं-सरमसं' वेगसहितं 'दुहेति-दुःखयन्ति' पीडित करते हैं ॥१८।। ___ अन्वयार्थ--रत्नप्रभा आदि नरकों में नगरवध के समान भयानक आक्रन्दन सुनाई देता है । वह आक्रन्दन दुःखों के कारण उत्पन्न होता માટે અગ્નિની સમીપે આવેલા તે નારકેને પરમધાર્મિક દેવતાઓ અગ્નિ તથા ગરમ તેલ વડે અધિક દહનને અનુભવ કરાવે છે–વધારે દઝાડે છે. ૧૭
शहाथ-'से-अथ' माना पछी 'तत्थ-तत्र' ते २नमानमा 'नगरवहेव सद्दे-नगरवध इव शब्दः' नवधनाम अय४२ मान्न शह 'सुच्चईश्रयते'. समजाय छे. 'दुहोवणीयाणि पयाणि-दुःखोपनीतानि पदानि हुथी ४३६।भय श६ सयामा भाव छ. 'उदिण्णकम्माण-उदीर्णकर्मणः' भनु न२४. पति समधी भयमा मावेत छ. मेप! २६ वने 'उदिण्णकम्मादीर्णकर्माणः' हीत उभा 'ते-ते' से परमायामि । 'पुणो पुणो-पुनः पुनः पा२१.२ 'सरह-नरभसं' आ४ 'दुहेति-दुःखयन्ति' पी.डत ४३ छ. ॥१८॥
સૂત્રાર્થ–નગરના વધસ્થાનમાં જેનું જેવું આકંદ સંભળાય છે, એવું જ નારકેનું ભયાનક આકંદ રત્નપ્રભા આદિ નરકમાં સંભળાય છે.
For Private And Personal Use Only