________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
eneralfatt टीका प्र. शु. अ. ५ उ. १ नारकीयवेदना निरूपणम्
३५७
अन्वयार्थ : - ( जहिं ) यत्र नरके ( कूरकम्मा) क्रूरकर्माणः परमाधार्मिकाः ( चत्तारि अगणीओ समारभित्ता) चतसृषु दिशासु चतुरोऽग्नीन् समारभ्य मज्वाल्य (बाल) बालमज्ञानिनारकजीवम् (अभितविंति ) अभितापर्यंत ज्वालयन्ति (ते) ते नारकाः (जीवंतु जोइपत्ता मच्छा व ) जीवन्त उपज्योतिः अग्निसमीपं प्राप्ताः मत्स्या इव (अभितप्यमाणा) अभितप्यमानाः तापं सहमानाः (तत्थ चित) तत्रैव तिष्ठन्तीति ॥१३॥
-
टीका- 'जर्दि' यस्मिन् नरकावासे 'कूरकम्मा' क्रूरकर्माणः परमधार्मिकाः 'चचारि ' चतसृषु दिशासु - पूर्वपश्चिमोत्तरदक्षिणरूपासु चतुरः 'अगणीओ' अम्मीन 'समारमिता' समारभ्य - प्रज्वालय 'वाल' वाले दुष्कृतकारिणम् = महारंभ महापरि ग्रहादिकारिणं पञ्चेन्द्रियघातकं मांसभक्षकं च 'अभितर्विति' अभितापयन्तिप्राप्ताः' अग्नि के पास प्राप्त जीती हुई मछली के समान 'अभितप्पमाणा-अभितप्यमानाः' ताप से तप्त होते हुए 'तत्थ चित-तत्र तिष्ठन्ति' वहां उसी नरक स्थान में रहते हैं ॥१३॥
अन्वयार्थ - नरक में क्रूर कर्मा परमाधार्मिक चारों दिशाओं में चार अग्नियाँ जलाकर उस बाल जीव (नारक) को जलाते हैं। अग्नि के सम्पर्क से वे जीवित रहते हुए उसी प्रकार उस ताप को संहन करते रहते हैं जैसे जीवित मछली ॥१३॥
टीकार्थ -- जिस नरकावास में क्रूरकर्म करने वाले परमधार्मिक देवता पूर्व पश्चिम उत्तर और दक्षिण रूप चारों दिशाओं में चार अग्नियाँ जलाते हैं और उस महारंभ महापरिग्रह पंचेन्द्रिय घात मांस भक्षण आदि महादुष्कृत करने वाले अज्ञानी नारक को तपाते हैं। वे
For Private And Personal Use Only
छक्ती भाछडीनी प्रेम ' अभितप्पमाणा - अभितध्यमानाः ' तायथी तयता થા ' तत्थ चिट्टंत - -तत्र तिष्ठन्ति' त्या भेग नरस्थानमा रहे छे. ॥१३॥
સૂત્રા”—નરકમાં ફેર પરમાધામિક દેવા ચારે દિશાઓમાં ચાર અગ્નિએ પ્રગટાવીને તેમાં તે ખાલવાને (અજ્ઞાન જીવેશને-નારકોને) ખાળે છે, અગ્નિમાં બળવા છતાં તેઓ મૃત્યુ પામતા નથી, પણ જીવિત રહીને જીવતી માછલીની જેમ તરફડતાં તરફડતાં તે તાપને સહન કરે છે. ૫૧૩. ટીકા”—તે નરકાવાસામાં ક્રૂર કમ કરનારા પરમાધામિક દેવતા પૂત્ર, પશ્ચિમ, ઉત્તર અને દક્ષિણુ રૂપ ચારે દિશાએમાં ચાર અગ્નિ પ્રજ્વલિત કરે છે, અને મહાર'ભ, મહાપરિગ્રહ, પચેન્દ્રિયઘાત, માંસભક્ષણુ આદિ મહાદુષ્કૃત્ય કરનારા અજ્ઞાની નારકાને તેમાં ખાળે છે, તે નારકી માં