________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५६
तंत्र न क्षणिकोऽपि कालो दुःखात् विश्रामस्य । उक्तं च'अच्छि णिमीळणमेतं णत्थि सुहं दुक्खमेव पडिव । णिरये णेरइयाणं अहोणिसं पचमाणानं ॥ १ ॥ ' छाया - अक्षिनिमीलनमात्रं नास्ति सुखं दुःखमेव प्रतिबद्धम् । निरये नैरयिकाणामहर्निश पच्यमानानाम् ॥ १॥ १२॥ मूलम् - चत्तारि अगणीओ समारभित्ता
ते तत्थ चितेऽभितप्यमाणा
सुत्रकृताङ्गसूत्रे
अहिं कूरकम्माऽभितर्विति बलं ।
मच्छीव जीवं तुवजोइपत्ता ॥ १३ ॥ छाया - चतुरोऽग्नीन् समारभ्य यस्मिन् क्रूरकर्माणोऽभितापयन्ति बालम् । से तत्र विष्ठन्त्यभितप्यमाना मत्स्या इव जीवन्त उपज्योतिः प्राप्ताः ॥ १३॥ स्थान है और क्रूर कर्म करने वाले वहाँ उत्पन्न होते हैं। वहाँ एक क्षण भी दुःख से विश्राम नहीं मिलता। कहा भी है-'अच्छिणि मीलणमेतं' इत्यादि ।
रातदिन पचने वाले पीडा का भोग करने वाले नारकियों को नरक में पल भर भी सुख प्राप्त नहीं होता। वे निरन्तर दुःख ही दुःख - भोगते रहते हैं ॥१२॥
- शब्दार्थ-- 'जहि यत्र' जिस नरक भूमि में 'क्रूरकम्मा क्रूरकर्माणः क्रूर कर्म करनेवाले परमधार्मिक 'बसारि अगणीओ समारभित्ता-चतुरः अग्नीन् समारभ्य' चारों दिशाओं में चार अग्नियां प्रज्वलित करके 'बाल- बालम्' अज्ञानी नारकी जीव को 'अभितविंति - अभितापयन्ति' तपाते हैं 'ते-ते' वे नारकी जीव 'जीवं तुवजोइपत्ता - जीवन्त उपज्योति:
For Private And Personal Use Only
-
રાદિન જેમને અગ્નિ પર પકાવવામાં આવે છે એવા નારક જીવાને સતત પીડાના જ અનુભવ કરવા પડે છે. તેમને ક્ષણુનું સુખ પણ મળતું નથી. તેઓ તા ત્યાં નિરન્તર દુઃખના જ અનુભવ કર્યાં કરે છે.’।૧૨। शब्दार्थ' – 'जहि यत्र ' ने नाम्लूमिमां 'कूरकम्मा - क्रूरकर्माणः' २ अभी- अश्वाषाणा परभाधाभि है। 'चत्तारि अगणीओ समारभित्ता - चतुरः अमीन् समारभ्य यारे दिशाओ मां यार अग्जियो अगट ४रीने 'बाळ' - बालम्' 'अज्ञानी नारी बने 'अभितविंति - अभितापयन्ति' तथावे छे. 'ते-वे' वा नार । 'जीवंतु जो इपत्ता - जीवन्त उपज्योतिः प्राप्ताः' अग्निनी सभी भावे