________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे (उजनमाणा) दह्यमानाः (ते) ते नारका जीराः (कलुणं थगंति) करुणं दीनं स्त. नन्ति उच्चैः रुदन्ति (आहस्सरा) अम्हास्वराः प्रकटस्वराः सन्तः (तत्थ) तत्र नरकावासे (चिरद्वितीया) चिरस्थितिकाः प्रभूतकालस्थितिका भवन्तीति ।७॥
टीका--भयसंत्रस्ता जीवाः दिक्षु विनष्टाः याशीम् आस्थामनु भवन्ति, तदर्शयति-'जलिय' मित्यादिना- 'जलिये' ज्वलितम् जाज्वल्यमानं 'ई गालरासिं' अङ्गारराशिम् -खदिराङ्गार पुनम् , 'सजोति' सज्योति: ज्योतिषा तीव्रज्यालया सह वर्तते इति सज्योतिः। 'तत्तोवर्म' तदुश्माम् तेन साकमुपमा सादृश्यं विद्यते 'ते-ते' वे नारक जीव 'द लुणं धणंति-करुणं स्तनंति' दीन शब्द करते हैं 'अरहस्मरा-अरहःस्वराः' उनका शब्द प्रकट होता है 'त्य-तत्र' नरकावास में 'चिरहिनीया-चिरस्थितिका चिरकाल तक नरक में निवास करते हैं । ७॥
अन्वयार्थ--ज्वालाओं से युक्त अगारों की राशि तथा अग्नि से सपी हुई भूमि के समान नरकभूमि पर चलते हुए वे नारक जीव करुणरुदन करते हैं। उनकी रुदनध्वनि प्रकट में सुनाई देती है। नारक वहां चिरकाल तक इसी दशामें रहते हैं ।७॥
टीकार्य--वे नारक जीव भय से त्रस्त होकर और नाना दिशाओं में भाग कर जैसी अवस्था का अनुभव करते हैं, उसे सूत्रकार दिख. लाते हैं-खदिर (खैर) के जाज्वल्यमान अंगारों के समान तथा तीव्र ज्वालाओंवाली अग्नि के समान तप्त वहां की भूमि होती है, उसी भूमि 'कलुणं थर्गति-करुणं स्तनन्ति' ladlim vोना ।।२ ४२ छ. 'अरहस्सराअरहःस्वराः' प्रसट 211 शाणा तयो 'तत्थ-तत्र' ते न२४वासमा 'चिरदिवीया-चिरस्थितिकाः' aiमा समय पर्यन्त ते न२४वासभा निवास २ . ॥७॥
સૂત્રાર્થ–-જવાલાએથી યુક્ત અંગારાના ઢગલાં તથા અગ્નિ વડે તપેલી ભૂમિના જેવી નરકભૂમિ પર ચાલતાં નારકે આર્તનાદ કરુણ વિલાપ આદિ કરે છે. તેમના રુદનના કરુણ સૂરો ત્યાં સ્પષ્ટ રૂપે સંભળાયા કરે છે. નારકોને દીધ કાળ સુધી ત્યાં જ રહેવું પડે છે. છો
ટીકાથે–ભયથી ત્રાસી ગયેલા તે નારકે જુદી જુદી દિશાઓમાં નાસભાગ કરતાં કરતાં કેવી યાતનાઓને અનુભવ કરે છે, તે સૂત્રકાર પ્રકટ કરે છે-બેરના પ્રજવલિત અંગારાઓ જેવી તથા તીવ્ર વાળાઓવાળી અગ્નિના જેવી તપ્ત ત્યાંની ભૂમિ હોય છે. એ ભૂમિ પર નારક ને ચાલવું પડે
For Private And Personal Use Only