________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
va
सूत्रकृताङ्गसूत्र यन्ति । केचन नरकपालाः स्मृतिविमनष्टान् त्रिशूलादिना आविध्य पृथिव्यां वेगेन पातयन्ति । नदीस्रोतोऽभिरुह्यमानाः तद्वेगेनैव गतस्मृतयः, इदानीं पुनस्त्रिशूलादिमिविद्धाः पृथिव्यां लठन्तः का दशामधिगच्छन्तीति त एव जानन्ति केवलिनोवेति ॥९॥ मूलम्-केसि च बंधितु गेले सिलाओ उदगंसि बोलति महालयंसि।
कैलंबुया वालय मुम्मुरे य लोलंति पंञ्चति अतत्थ अन्ने॥१०॥ - छाया केषां च बद्ध्वा गले शिलाः उदके ब्रोडयन्ति महालये ।
___ कलंबुका वालुकायां मुर्मुरे च लोलयन्ति पन्ति च तत्र अन्ये ॥१०॥ स्रोत में बहते वहते ही उसके वेग के कारण वे स्मृति से रहित हो जाते हैं, अब जब उन्हें त्रिशूल आदि से भेदन किया गया और पृथ्वी पर गिरा दिया गया तो उनकी क्या दशा होतो होगी ? इस बात को या तो वही जाने अधया केवली जाने ॥१॥
शनार्थ-'केसि च गले -केषांचित् गले' किन्हीं नारक जीवों के गले में 'सिलामो पंधितु-शिलाः पध्वा' शिलायें बांधकर 'महालयंसि उदगंसि-महालये उदके' अगाध जल में घोलंति-ब्रोडयन्ति' डुबाते हैं तथा 'तत्थ अन्ने-तत्राऽन्ये' दूसरे परमाधार्मिक वहाँ से उनको खींचकर 'कलवुयायालय मुम्मरे य लोलंति-कलंयुकावालुकायां मुम्मुरे च लोलयन्ति' अत्यंत तपी हुई बालुमें और मुर्मुराग्नि में इधर उधर फिराते हैं और 'पच्चंति-पचन्ति' पकाते हैं ।१०॥ વહેતા જ તેને વેગને કારણે તેઓ સ્મૃતિરહિત થઈ ગયા હોય છે. તે ત્રિશુળ આદિ ભકી દઈને નીચે પછાડવામાં આવેલા તે નારકોની કેવી દશા થતી હશે, એ વાત તે તે નાકે જ જાણતા હશે અથવા કેવળી ભગવાને જાણતા હશે. શા
शहा -'केसि च गले-केषांचित् गले' ३४॥ ना२६ ७.ने Anti 'सिलाओ बंधित्तु-शिलाः बधा' शिवायो साधान 'महालयसि उदगं सेमहालये उदके' पाहमा 'बोलंति-ब्रोडयन्ति' हुमाउ छे. त५ 'तत्थ अन्ने-तत्रान्ये' Milan ५२मायामि। तेभने याथी चीन 'कलंबु यावालुयमुम्मुरे य लोलंति-कलंबु कावालुकायो मुर्मुरे च लोळयम्ति' सत्यत तपेली ३तीमा તેમજ મુમુરાગ્નિમાં અર્થાત્ ધુમાડા વિનાના અંગારાગ્નિમાં આમતેમ ફેરવે ७. अने 'पञ्चति-पचन्ति' राधे छे. ॥१०॥
For Private And Personal Use Only