________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र.अ. अ. ५ उ. १ नारकीयदनानिरूपणम् १५३ (जत्थ) यत्र नरकावासे (उड़) ऋर्व (अहे) अधः (तिरियं) तिर्यक् (दिसासु) दिशासु (समाहिओ) समाहितः-सम्यग् व्यवस्थापितः (अगणी) अग्निः (झियाई) ध्मायते, एतादृशे नरके नारका वजन्तीति ॥११॥
टीका-'अमरियं नाम' असूर्य नाम, न विद्यते सूर्यो यस्मिन् सः अस्यों नरको निविडान्धकारयुक्तः । कुम्भिकाकृतिरिति निष्कर्षः । यद्यपि सर्व एव नरकाः सूर्यप्रकाशविरहिता एव भवन्ति तथापि 'महाभिता' महाभिताप-महता तापेन युतम् , सूर्याभावेपि क्षेत्रस्वभावात् 'अंधं तम' अन्धतमसमतिशयान्धकारयुक्तं 'दुप्पतरं महंत' दुष्पतरं महान्तम् दुःखेन तत्तुं योग्यम् , तथा एवंभूतं नरकं क्रूर कर्माणः स्वपापोदयाद् गच्छति । 'जत्थ-यत्र' 'उड़े अहेअं तिरिय दिसामु ऊर्ध्वमस्तिर्यदिशामु-उपरि नीचैः तिर्यगिति तिसृषु दिक्षु 'समाहिओ' समाहितः सम्यग् व्यवस्थापितः 'अगणी' अग्निः 'झियाई ध्मायते अधिस्तियक्षु दिक्षु यत्र जाज्वल्यमानो ज्वलितामिः मज्वलति तत्र पापिजनाः वजन्तीति भावः ॥११॥ दिशाओं में अग्नि प्रज्वलित रहती है, ऐसे नरक में पापी पाणी उत्पन्न होते हैं ॥११॥
टीकार्थ--जहां सूर्य का अभाव है ऐसा असूर्य नामक एक नरक है जो कुंभिका की आकृति का है । यद्यपि सभी नरक सूर्य के प्रकाश से रहित ही है तथापि वे घोर ताप से युक्त है क्योंकि सूर्य के अभाव में भी ताप होना उस क्षेत्र का स्वभाव है । वह नरक निविड़ (भयंकर) अन्धकार से युक्त है, दुस्तर है और महान् है । वहां ऊपर, नीचे तथा तिर्यक दिशाओं में सम्यक प्रकार से व्यवस्थापित अग्नि जलती रहती है। ऐसे नरक में पापीजन पडते हैं ॥११॥ ..... અને તિરકસ દિશાઓમાં અગ્નિ પ્રજવલિત રહે છે, એવી નરકમાં પાપી
ઉત્પન્ન થાય છે. ૧૧
ટીકાઈ–અસૂર્ય નામના એક નરકને આકાર કુંબિકા જેવું છે. તેમાં સૂર્યને અભાવ છે. જે કે બધા નરકે સૂર્યના પ્રકાશથી રહિત છે, છતાં પણ તે નરકે ઘોર તાપથી યુક્ત છે, કારણ કે સૂર્યના અભાવમાં પણ તે ક્ષેત્રમાં તાપને સદૂભાવ રહે છે. તે ક્ષેત્રને એ સ્વભાવ (લક્ષણ) જ છે. તે નરક ઘોર અંધકારથી યુક્ત છે. વળી તે દસ્તર અને મહાન છે. તેમાં ઊંચે, નીચે અને તિર્યમ્ દિશામાં વ્યવસ્થિત ગોઠવાયેલે) અગ્નિ સતત બળ જ રહે છે, પાપી લોકો એવા નરકમાં ઉત્પન્ન થાય છે. ૧૧
स०
For Private And Personal Use Only