________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे निवासस्थानम् इत्येतत्सर्वम्-'पुरत्या' पुरस्तात्-पूर्वजन्मनि नरकगमनयोग्यं यत्कृतं पापं तत् 'पवेदइरस' प्रवेदयिष्यामि,-स्वकृतकर्मवशात् जीवास्तादृशनरक स्थानं गच्छन्ति । तादृशकर्मणा नरकस्य तत्रत्य वेदनायाः, तादृशजीवस्य सर्वस्याऽपि स्वरूपादिकं प्रविभज्य अहं कथयामि। सावधानेन चित्तेन श्रोतव्यं सर्वमपि भवद्भिरिति ॥२॥
किं कथयामि तदाह-'जे केई' इत्यादि । मूलम् -जे केइ बाला इंह जीवियटी, पावाई कम्माइं करंति रहा। . ते घोररूवे तमिसंधयारे, तिवांभितावे नरए पैडति ॥३॥ छाया-ये केऽपि बाला इह जीवितार्थिनः पापानि कर्माणि कुन्ति रौद्राः।
ते घोररूपे तमिस्रान्धकारे तीव्राभितापे नरके पतन्ति ॥३॥ वर्जित जीवों का निवासस्थान है । वहां पापी जीव निवास करते हैं। जिन जीवों ने नरक गमन के योग्य कर्म उपार्जन किया है, वे अपने कर्म के अनुसार नरक में जाते हैं। उस कर्म का, नरक का, वहाँ होनेवाली वेदनाका और वहां के जीवों का स्वरूप आदि मैं कहूंगा। तुम सावधान चित्त से सुनो ॥२॥
भगवान् ने जो कहा उसी अर्थ को ही कहते हैं-'जे केई' इत्यादि।
शब्दार्थ-'इह-इह' इस लोक में 'रुद्दा-रौद्राः' प्राणियों को भय उत्पन्न करने वाले 'जे केइ बाला-ये केचन बाला' जो अज्ञानी जीव 'जीवियट्टी-जीवितार्थिनः' अपने जीवन के लिये 'पावाई यम्प्राई करें तिજેનું નિવાસસ્થાન છે. ત્યાં પાપી છ નિવાસ કરે છે. જે એ નરકગમનને વેગ્ય કર્મોનું ઉપાર્જન કર્યું હોય છે, તે પિતપિતાનાં કર્મો અનુસાર નરકમાં જાય છે. તેમનાં પાપકર્મોનું, તે નરકનું, નારકોને ત્યાં સહન કરવી પડતી વેદનાઓનું અને ત્યાંના જવાના સ્વરૂપનું હવે હું વર્ણન કરીશ. આપ સૌ ધ્યાનપૂર્વક સાંભળે પરા
કેવા કેવા પાપ કરનારા છે નરકમાં જાય છે, તે હવે પ્રગટ ४२११मा भावे छे-जे-केई' त्यानि
शहाथ-'इइ-इह' taswi रहा-रौद्राः' प्रालियन सय पन्न ४२वा १. 'जे केइ पाला-ये केचन बालाः' रे माज्ञानी . 'जीवियट्रीजीवितार्थिनः' पोताना 4माटे पावाई कम्माई करें ति-पापानि कर्माणि
For Private And Personal Use Only