________________
Shri Mahavir Jain Aradhana Kendra
३३६
www.kobatirth.org
सूत्रकृताङ्गपुत्रे
तार्थिन:-अयमनीवितार्थिनः पापेनोदरपूरकाः स्वकीयजीवनाय 'पावाई' पापानि प्राणातितादीनि 'कम्माई' कर्माणि 'करंति' कुर्वन्ति ते इत्थंभूताः जीवाः तीव्रापापोदयवर्तिनः 'घोररूवे' घोररूपे अत्यन्तमयजनके 'तमिसंघयारे' तमिस्रान्धकारे - बहुलतमोन्धकारे 'तिनाभितावे' तीव्रामिता, तीव्रः अतिसुदुःसहः खदिराङ्गारमहाराशितापादनंतगुणो अभितापः संतापो यस्मिन् तथाभूते, 'नर' नरके 'पति' पतन्ति, प्राणिनां भयदातारोऽज्ञा जीवाः स्वात्महिताय पादौ वर्त्तमानाः पापकर्म समाचरन्ति त एव पुरुषाः स्वकृतदुष्कृतकलान्महान्धकारे महादुःखमये नरके पतन्तीति भावः ॥ ३ ॥
<p
Acharya Shri Kailassagarsuri Gyanmandir
मूलम् - तिव्वं तैसे पाणिणो थावरे य जे हिंसई आयसु पंडुच्च ।
जे लूपए 'होई अंदत्तहारी सिक्खई सेयवियेस्स किंचि || छाया - तीव्रं त्रसान् प्राणान स्थावरान् च यो हिंसत्यात्मसुखं प्रतीत्य | यो लबको भवत्यदत्तहारी न शिक्षते सेवनीयस्य किंचित् ॥ ४॥
से शून्य होते हैं, पाप से पेट भरते हैं और अपने जीवन के लिए पापमय कृश्य करते हैं, ऐसे तीव्र पाप के उदयवाले जीव अत्यन्त भयजनक, घोर अन्धकारमय तथा तीव्र संतावाले अर्थात् खदिर (स्वर) के अंगारों के बड़े ढेर से भी अनन्नगुणित ताप से युक्त नरक में जाते हैं ।
तात्पर्य यह है कि अन्य प्राणियों को भय उत्पन्न करनेवाले, अज्ञानी अपने हित के लिए पशुवध आदि क्रूर कर्मों में प्रवृत्ति करने वाले जो जीव पापकर्म का आचरण करते हैं वही अपने पाप के प्रभाव से महादुःखमय नरक में उत्पन्न होते हैं ॥३॥
કથી રહિત હાય છે, જેએા પાપકર્મો દ્વારા પેાતાના ગુજારે ચલાવતા હોય છે, અને જે પેાતાના જીવનને માટે પાપમય નૃત્યેા સેવતા હેાય છે. એવા તીવ્ર પાપના ઉદયવાળા જીવે અત્યંત હૃદયજનક, ઘેર અંધકારમય, તથા તીવ્ર સંતાપયુક્ત-ખેરના ગારાના મોટા ઢગલા કરતાં પણ અનતગણા तापयुक्त नरस्यां जय हे.
આ કથનને ભાવાથ એ છે કે જીવા પેતાના સુખને માટે પશુષ આદિ પાપકર્મ કરનારા હાય છે, જેઓ અન્ય જીતેશમાં ભય ઉત્પન્ન કરનાર र्जूই કર્મ કરે છે, એવાં અજ્ઞાની જીવા તેમના પાપના પ્રભાવથી મહાદુઃખમય
नरइमां उत्पन्न थाय छे. ॥३॥
For Private And Personal Use Only