________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थयोधिनी टीका प्र. श्रु. अ. ५ उ. १ नारकीयवेदनानिरूपणम् ३४१ काले 'घातमुवेति' घातमुपैति-हन्यन्ते पाणिनः स्वकृतकर्मविपाकेन यस्मिन् स घातो नरका, तथाविधं नरकमुपैति माप्नोति इत्यर्थः । 'णिहो णिसं गच्छई' न्यक्-अध. रतात् 'णिसं' निशाम् अन्धकारं गच्छति, तथा-स्वकीयपापकर्मणा, 'अहोसिरं कटु' अधः शरः कृत्वा 'दुग्ग' दुर्गम्-विषम यातनास्थानम्-'उवेइ' उपैति अधिगच्छति । अध शिरा नरके पतति, क्रूरभावेन पाणिनां वधकारी पुरुष इति॥५॥ मम्-हेण छिदह भिंदह णं दहेति सद्दे सुर्णिता परहम्मियाणं।
ते नारंगाओ भयभिन्नसन्ना खंति कन्नौमदिसंवयामो।६। छाया-- हत छिन्त भिन्त दहत इति शब्दान् श्रुत्वा परमाऽधार्मिकाणाम् ।
ते नारका भयभिन्नसंज्ञाः कांक्षन्ति का नाम दिशं वनामः॥६॥ अन्त काल में घात अर्थात् नरक को प्राप्त होता है। जहां अपने किये कर्म के फलस्वरूप जीव मारे जाते हैं वह स्थान नरक भी घात कह. लाता है। वह क्रूर भाव से जीववध करनेवाला पुरुष अधो दिशामें अन्धकार को प्राप्त होता है, नीचा मस्तक करके विषम यानना के स्थान नरक में उत्पन्न होता है । ५।।
शब्दार्थ-'परहम्मियाण-परमाधार्मिकाणाम्' परमाधार्मिकों का 'हण-हत' मारो छिंदह-छिन्त' छेदन करो भिंदह-भिन्त' भेदन करो 'दह-दहत' जलाभो 'इनि-इति' इस प्रकार का 'सद्दे-शब्दान्' शब्दो को 'सुणित्ता-श्रुत्वा' सुनकर 'भयभिन्नसन्मा-भयभिन्नसंज्ञाः' भय से संज्ञा જ જાય છે. જેમના અંતઃકરણમાં કદાપિ શાન્તિ તે હતી જ નથી, જેમનાં અંતઃકરણમાં સદા કોધાગ્નિ ભભૂકો જ રહે છે, જેઓ રાગદ્વેષથી સદા યુક્ત રહે છે, એવા જ મનુષ્યભવનું આયુષ્ય પૂરું કરીને નરકમાં જ જાય છે. નિર્દયતા પૂર્વક જીવહિંસા કરનારા પુરૂષોને અદિશામાં રહેલા અપકારમય નરકોમાં ઉત્પન્ન થવું પડે છે. તેમને નીચી મુંડીઓ વિષમ યાતનાસ્થાન રૂપ નરકમાં ઉત્પન્ન થવું પડે છે. એવી કોઈ પણ તાકાત નથી કે જે તેમને ત્યાં ઉત્પન્ન થતાં અટકાવી શકે છે પા
નારમાં નારકી ને કેવાં દુઃખો વેઠવા પડે છે, તે સૂત્રકાર પ્રકટ કરે છે
शाय-'परहम्मियाण-परमाधार्मिकाणाम्' ५२माधामिन 'हण-हस' भारे। “छिंदह-छिन्त' छेन रे। 'भिंदह-भिन्त' लेहन ४३। 'दह-दहत' माको 'इति-इति' AL प्रमाना 'सहे-शब्दान्' शहोने 'सुणित्ता-श्रुत्वा' समान 'भयभिन्नसन्ना-भयभिन्नसंज्ञाः' यथा योनी सा नाय पाभी छे. मे १५
For Private And Personal Use Only