________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बोधिनी टीका प्र. श्रु. अ. ५ उ. १ नारकोथवेदना निरूपणम्
३३९
45
मूलम् - पागभि पाणे बहुगंतिवाति अनिवते घातमुवेति बाले ।' र्णिहो सिं गच्छेइ अंतकाले, अहो सिरं क इ दुग्ग छाया - मालती प्राणानां बहूनामतिपाती अनि तो घातमुपैति वालः । न्यग् निशां गच्छत्यन्तकाले अधः शिरः कृत्वोपैति दुर्गम् ॥५॥ अन्वयार्थः - ( Grafa) प्रागल्मी पापकर्मणि घृढः (बहूगं पाणे विवाति) बहूनां प्राणानामतिपाती अनेकजीवविधकः (अनिव्वते) अनिर्वृतः सदेव क्रोधाः ग्निना दद्यमानः एतादृशः (बाले) बालोऽज्ञानी (अंतकाले ) अन्तकाले मरणसमये
उपदेश बचनों की किंचित भी शिक्षा नहीं लेते उन्हें नहीं सुनते, वें नरक में पड़ते हैं ||४|
शब्दार्थ - 'पागभि - प्रागल्भी' जो पुरुष पाप करने में घृष्ट है 'बहूणं पाणेतिवाति- बहूनां प्राणानामतिपाती' बहुत प्राणियों का घात करता है 'अनिव्वते - अनिर्वृतः' और जो सदैव क्रोधाग्नि से जलता रहता है 'बाले - बाल' ऐसा अज्ञानी 'अंतकाले अन्तकाले' मरणकाल में 'णिहो- व्यक' नीचे 'णिसं-निशाम्' अन्धकार में 'गच्छ गच्छति' जाता है 'अहो सिरं कहु अधः शिरः कृत्वा' वह नीचे मस्तक करके 'दुग्गं - दुर्गम्' कठिन यातनास्थान को 'उवेह उपैति प्राप्त करता है ॥५॥
अन्वयार्थ - जो जीव पापकर्म में धृष्ट है, बहुत प्राणियों का घातक है, सदैव क्रोधाग्नि से जलता रहता है, ऐसा अज्ञानी जीव मृत्यु के
કરતા નથી, તેને સાંભળવાનું પણ જેમને ગમતું નથી, એવાં જીવા નરકમાં ગમન કરે છે. ॥ ૪ ॥
शब्दार्थ - 'पागमी - प्रागल्मी' के पु३षा पाप श्वासां घृष्टतावाजा होय छे, 'बहूणं पाणेतित्राति- बहूनां प्राणानामतिपाती' धथा प्रथियोनो धात ४२. 'अनिव्वते - अनिर्वृतः' मने अधी अग्निश्री उमेशां भणते २ छे. 'वाले बालः' येथे अज्ञानी व 'अंतकाले - अन्तकाले' भरथु समये 'forgì--uz'da 'ford-famq' m'xi ‘negg-nezfa' my 'अहो सिर कटु - अवः शिरः कृत्वा ते नीयु' मस्त उरीने 'दुर्गागं- दुर्गम्' ४४७ मेवा स्थानने 'उवेइ - उपैति
॥५ સૂત્રા-જે જીવા પાપકર્મોમાં ધૃષ્ટ છે-પાપકર્મો કરતા જેએ લજવાતા નથી, જેઓ અનેક જીવાના ઘાત કર્યાં કરે છે, જેમનું હૃદય ક્રોધાગ્નિથી સદા મળ્યા કરતુ ડાય છે, એવા. મજ્ઞાની મનુષ્ય. આ મનુષ્ય ભવનું આયુષ્ય
For Private And Personal Use Only