________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ४ उ. २ स्खलितचोरित्रस्य कर्मबन्धनि० ३३५ सुविमुक्ता-रागद्वेषात्मकस्त्रीसंपर्कण रहितः (आमोक्खाए) आमोक्षाय-मोक्षपर्यन्तम् (परिवज्जासि) परिव्रजे-संयमानुष्ठानं कुर्यात् , (त्तिबेमि) इत्यहं ब्रवीमिकथयामीति ॥२२॥
टीका-'ध्यरए' धृतरना:-धूतमपनीतं रज स्त्रीपश्चादिसंपर्कजनितं मलं येन स धूतरजाः। 'धूयमोहे' धूतमोहः-धूनः अपनीतः मोहो रागद्वेषरूपो येन स धूतमोहा। 'से वीरे' स वीरः प्रभुः 'इच्चेवमाहु' इत्येवमाहु 'तम्हा' अन्झस्थविसुद्ध' यस्मात् स्त्रीसंपर्करहितो रागद्वेषविमुक्तश्च । तस्मात् अध्यात्मविशुद्धः स भिक्षुः। विशुद्ध रागद्वेषाभ्यां-रहितम् अध्यात्म अन्त:करणं यस्य सः अध्यात्मविशुदो भिक्षुः । 'मुविमुके' सुविपमुक्तः, स्यादिसंपर्करहितः। 'आमोक्खाए' आमोक्षाय-अशेषकर्मक्षयपर्यन्तम् 'परिवर' परिव्रजेत् , संयमाऽनुष्ठानेन परिव्रजेत् , संयमायोद्योगवान आत्मा वाला और रागद्वेषजनक स्त्रीसम्पर्क से रहित भिक्षु मोक्षप्राप्ति पर्यन्त संघम का अनुष्ठान करे । त्ति बेमि-ऐसा मैं कहता हूँ ॥२२॥
टीकार्थ-जिसने स्त्री पशु आदि के सम्पर्क से उत्पन्न होने वाले मल (पाप) को हटा दिया है, तथा रागद्वेष रूप मोह को नष्ट कर दिया है, उस वीर प्रभु ने इस प्रकार कहा है। इस कारण राग और से रहित अन्तःकरण वाला तथा स्त्रीसम्पर्क से रहित भिक्षु साधु तय तक संयमानुष्ठान करता रहे जब तक उसे मोक्ष प्राप्त न हो जाय । આત્માવાળા, રાગદ્વેષ જનક સ્ત્રીસંપર્કથી રહિત સાધુએ મેક્ષ સિ થાય ત્યાં सुधी सयमी माराधना ४२वी मे. 'त्ति बेमि' मे हुई१२२॥
10--20 सी, ५२ महिना सपथी ५-1 यना। २०४ (५५) ને દૂર કરી નાખ્યું છે, જેણે રાગદ્વેષ જનિત મહને નાશ કરી નાખે છે, એવા મહાવીર પ્રભુએ આ પ્રમાણે પ્રરૂપણ કરી છે. તેથી રાગ અને દ્વેષથી જેનું અન્તઃકરણ રહિત છે અને જેણે સ્ત્રીસંપર્કને સર્વથા પરિત્યાગ કર્યો છે, એવા સાધુએ સંયમની આરાધના કર્યા કરવી જોઈએ તેણે કયાં સુધી સંયમની આરાધના કર્યા કરવી ? આ પ્રશ્નને જવાબ એ છે કે-એક્ષપ્રાપ્ત થાય ત્યાં સુધી તેણે સંયમની આરાધના કરવી જોઈએ.
For Private And Personal Use Only