________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६२
सूत्रकृताङ्गसूत्रे
किमपि अन्यदेव कार्य कुर्वन्ति । यन्मनसा चिन्तितं तन्न ब्रुवते । यद् ब्रुवते तन कुर्वन्ति किन्तु सर्वं विपरीतमेव समाचरन्तीति भावः
'तन्हा' तस्मात् 'बहुमायाओ इथिओ' मायाः खियः इति 'बच्चा' ज्ञात्वा 'भिक्खू' भिक्षुकः 'ण सद्दद्द' न श्रदधीत तासु श्रद्धां न कुर्यात् || २४|| मूलम् - जुंबइ समैणं ब्रूया विश्वित्तलं कारवत्थगाणि परिहित्ता । विरतो बरिस्सहं रुक्खं धम्माइख में भयंतारो ॥ २५ ॥ छाया:-युवतिः श्रमणं ब्रूयात् विविद्यालंकारवस्त्राणि परिधाय । fatar चरिष्याम्यहं रूक्षं धर्ममाचा नः भवतः ॥ २५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अपने अत्यन्त गंभीर मन से कुछ और ही सोचती है। श्रुतिसुखद वचनों से कुछ और ही कहती है और कर्म से कुछ और ही करती है। जो मन से सोचती है सो कहती नहीं और जो कहती है हो करती नहीं । वह सब विपरीत ही आवरण काली है ।
अतएव स्त्रियां बहुत मायावारिणी होती हैं ऐसा जानकर साधु उन पर श्रद्धा न करे । यहां लौकिक
भी कह देने चाहिए ||२४||
शब्दार्थ - - ' जुबइ-युवतिः' कोई युवावस्था संपन्न स्त्री 'विचित्तालंकारवत्याणि परिहित्ता - विचित्रालंकारवस्त्राणि परिवार्य' चित्रवि चित्र अलङ्कार और वस्त्र पहनकर श्रमण के समीप में आकर 'सम बूपा श्रमणं ब्रूयात् साधु से कहे कि 'तारी - हे भवनातः' हे भय से रक्षण करने वाले सायो ! 'अहं विता - अहं विरता' मैं अब
शब्दार्थ' - 'जुवइ - युवतिः' युवावस्थावाणी गाणि परिहित्ता - विचित्रालंकारवस्त्राणि परिधाय' वस्त्रो पÈरीने श्रमधुनी पासे आवीने 'समणं - 'भयंतारो - हे भयत्रातः' डे लयश्री रक्षा
મનમાં જેવું વિચારે છે તેવુ કહેવાને બદલે જુદુ જ કઈક કહે છે. વળી તે મનમાં જેવું વિચારે છે અથવા વાણીથી જેવું કર્યું છે, તેના કરતાં જુદા જ પ્રશ્નારનું આચરણ કરે છે.
આ પ્રકારનુ સ્ત્રિઓનું વન હૈય છે. તે કારણે શ્રિયાને માયાચારિણી કહી છે. તેથી મુનિએ સ્રિમેાને માયાચારિણી સમજીને તેમના પર બિલકુલ શ્રદ્ધા રાખવી જોઇએ નહી'. ૨૪।
/
For Private And Personal Use Only
) स्त्री 'विचित्तालंकारवत्थचित्र विचित्र असर भने बूगा - श्रमणं ब्रू गत्' साधुने डे करनार साधी ! 'अहं विरता