________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૨ કે
सूत्रकृतामसूत्र छाया--कुष्ठं तगरं चाऽगुरु संविष्टं सम्यगूउशीरेण ।
तैले मुखाऽभ्यंगाय वेणुफलानि सभिधानाय ॥८॥ - अधयार्थ:--(उसिरेणं सम्म संपिटुं) उशीरेग वीरणमूलेन सह सम्यक संपिष्टं मिश्रित (कुटुं तगरं च गुरु) कुष्ठं तगरमगुरुम् आनीय मह्यं देहि (मुहभिलिजाए) मुखाम्पङ्गाय (तेल्लं) तैलं-मुगन्धितम् , तथा (वेणुफलाई) वेणुफलानि वेणुफल कानि वस्त्रादिस्थापनाय आनीय देहि इति ॥८॥
टीका--कुटुमित्यादि। हे प्राणप्रिय ! संयत ! 'उसिरेणं' उशीरेण-वीरणमूलेन 'संपिटे' संपिष्ट-संमिश्रितम् ‘कुटुं तगरं च शुरु' कुष्ठं तगरम् अगुरुं तत्र-कुष्ठं
'कुटुं तगरं च' इत्यादि
शब्दार्थ-'उसिरेणं सम्म संपिट्ठ-उशीरेण सम्पक संपिष्टं' खस के साथ अच्छी तरह पीसे हुवे 'कुटुं तगरं च अगुरु-कुष्टं तगरंचागुरु' कुष्ठ-कमल के गन्धयुक्त सुगन्धद्रव्य तगर और अगर लाकर मुझे दो 'मुहभिलिं जाए-नुखापङ्गाप' मुख में लगाने के लिये 'तेल्लं-तेल' सुगन्धि तैल और 'सन्निधानाए-सन्निधानाय वस्त्रादि रखने के लिये 'वेणुकलाई-वेणुफलानि' बांस की बनी हुई एक पेटी ला कर दो ॥८॥ ___अन्ववार्थ--वह कहती है-उशीर (खस) की जड के साथ अच्छी तरह पीसे हुये कुष्ठ, तगर भऔर अगर लाकर मुझको दो। मुख में मलने के लिये तैल तथा वस्त्रादि रखने के लिये पेटी भी ला दो ।।८।। .टीकार्थ-स्त्री कहती है-हे प्राणनाथ ! खसखस के साथ खूब पीसे हुए कुष्ठ, तगर और आर लाकर दो। यहां कुष्ठ का अर्थ है कमल की
“कुटुं तगरं च" त्यil:--
शाय-"उसिरेणं सम्म संरिद्वं-उशीरेण सम्यक् संपिष्टम्' म अनी साये सारी रीते पटवा 'कुटुं तगरं च अगुरुं-कुष्ट तगरच अगुरूं' युट-मनी अशी यात सुमधद्रव्य तम२ मने २५ १२ भने तापी मापी. 'मुहभिलिजाए -मुखाम्नाय भुममा ॥ भाटे 'तेल-तैलमू' सुशाणु त भने 'सनिधानाए-सन्निधानाय” पो पणेरे रामा माटे 'वेणुफलाई-वेणुफलानि' વાંસની બનેલી એક પેટી મને લાવી આપો. ૮
સ્વાર્થ-તે કહે છે કે-ઉશર (ખસ) નાં મૂળની સાથે લસેટેલાં કુષ્ઠ, તગર અને અગર મને લાવી દે. મુખ પર લગાવવાને માટે મને સુગધિદાર તેલ લાવી દે. મારાં કપડાં રાખવાને માટે એક પેટી પણ લેતા આવજો, દા
For Private And Personal Use Only