________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे अन्वयार्थ:--(सागपागाए सुफणि) शाकपाकाय मुफणि च तपेलीति लोकमसिद्धम् आनीय देहि तथा 'आमलगाई दगाहरणं च' आमलकान्युदकाहरणं च (तिलक करणिमंजणसलागं) तिलक करणीमंजनशलाकां च तथा (घिसु) ग्रीष्मे मे= मम (विहणय) विधनकं च पजनं (दिनाणेहि) विजानीहि एलर्य देहीति ॥१०॥
टीका-'सागपामाए' शाकपाकार-शाकानां सपालादीनां च पाकाय रंधनायवः 'सुफणि छ' सुफनि च अनाया। पश्यते पाच्यते शाकं तण्डुलादिकं यत्र तत् सुफण स्थालीपीठसादिक(थाली-तपेली) आनय। तथा 'आमलगाई' आमकानि धात्री फलानि, पात्रसंमार्जनाय. न्युदकाहरणं च' आंवला तथा जल रखने का पात्र लाओ तथा तिलगकरणिमंजणसलागं-तिलककरणीम्जनशलाको' तिलक और अञ्जन लगाने के लिये सलाई लामो तथा घिसु मे विषयं विजाणेहिग्रीष्मे मे विधूनकमपि जानीहि' ग्रीष्मकालमें हवा करने के लिये पंखा लाकर मुझे दो॥१०॥ ___ अन्वयार्थ-शाक पकाने के लिए सुमणि (तऐलो) लाकर दो। भांवला ला दो, पानी का पात्र ला दो, तिलक करने के लिये तथा अंजन आंजने के लिए सलाई ला दो । ग्रीष्मकाल में हवा करने के लिए पंखा ला दो ॥१०॥ _ टीकार्थ--शाक, दाल और चावल पकाने के लिए सुफणि अर्थात् तपेलो ला दो। जिसमें शाक आदि सरलता से पकाए जा सके वह सुफणि कहलाती हैं । बरतनों को साफ करने के लिये, शरीर का मामा भने मा भाटे पात्र मावी माय. तया 'तिलगकरणिमंजण. सलाग-तिककरणीमञ्जनशलाकां' तिस४ ४२१भाट तिजी मने मirty सा भाटे सजी an in तथा 'विसु मे विहूणयं विजाणेहि-ग्रीष्मे मे बिधूनकं विज्ञानीहि' श्रीमi ॥ मा। माटे ५ । भने साकी माप ॥१०॥
સૂત્રાર્થ—શાક આદિ બનાવવા માટે તપેલી લાવી દે. ઘરમાં આંબળા થઈ રહ્યા છે, તે અત્યારે જ બજારમાં જઈને આંબળાં લઈ આવે. પાણી ભરવા માટે જળપાત્ર લાવી દે. ચાંદલે કરવાની તથા આંજણ આંજવાની સળી લાવી દે. બામ જાતે શરૂ થઈ છે, તેથી બફારો ઘણે જ થાય છે, માટે હવા ખાવા માટે પંખે લાવી દે. ૧૦
સૂત્રાઈ–શાક, દાળ, ભાત આદિ રાંધવાને માટે તપેલીઓ લાવી દે. (સૂત્રમાં 'सुफणि' ५४ ॥ ॥ ५४१वाना साधन भाट १५२।यु छ, तथा तना તપેલી થાય છે.) વાસણ માંજવા માટે સ્નાન આદિ શરીરસંસ્કાર માટે તથા
For Private And Personal Use Only